SearchBrowseAboutContactDonate
Page Preview
Page 933
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहारकाण्डम् । तथा विद्ययाऽध्ययनादिना* लब्धमपि खस्यैव भवति । पिटद्रव्याविरोधेनेति सर्वत्र शेषः । अतएव मनुः, "अनुपघ्नन् पिटद्रव्यं श्रमेण यदुपार्जयेत् । दायादेभ्यो न तद्दद्यात् विद्यया लब्धमेवच" इति।। अमेण वय्यादिना । पिरग्रहणमविभकोपलक्षणार्थम्। व्यासोऽपि, "विद्याप्राप्तं शौर्यधनं यच्च सौदायिकं भवेत् । विभागकाले तत्तस्य नान्वेष्टव्यं च क्थिभिः” इति । अविभाज्यविद्याधनस्य लक्षणमाह कात्यायनः, "परभकोपयोगेन प्राप्ता विद्याऽन्यतस्तु या । तया प्राप्तं धनं यत्तु विद्याप्राप्तं तदुच्यते ॥ उपन्यस्तेषु यलब्धं विद्यया पिणपूर्वकम् । विद्याधनं तु तदिद्यात् विभागे न नियोज्यते ॥ शिष्यादाव॑िज्यतः प्रश्नात् मन्दिग्धप्रश्ननिर्णयात् । खज्ञानशंसनादाऽपि लब्धं प्राधान्यतश्च यत् ॥ परं निरस्य यालन्धं विद्यातो द्यूतपूर्वकम् ।। विद्याधनं तु तद्विद्यात् न विभाज्यं ब्रहस्पतिः ॥ मन्त्रिविष्टे हि धोऽयं स्वस्थाद्यचाधिकम्भवेत् । विद्याबलकृतश्चैव यान्यत्तच्छिष्यतस्तथा ॥ • विद्यया अध्यापनादिना,-इति का | + रण, इति का० । + शिल्येष्वपि हि धर्माऽयं मूल्यायच्चाधिकं भवेत्,-इति ग्रन्थान्त. रीयः पाठः। यानतः शिष्यतम्त था,इति का । 48 For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy