________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पराशरमाधवः ।
एतविद्याधनं प्राइ: सामान्यं यदतोऽन्यथा"-रति।। श्रतो विद्याधनादन्यथाभूतभविभापिचादिद्रव्योपयोगमाप्तं तदविभक्कानो मामान्यं साधारणमिति यावत् । कचिद्विधाप्राप्तमपि धनं विभाञ्चमित्याच नारदः,
“कुटुम्यं विभयात् धात्र्याविद्यामधिगच्छतः ।
भागं विद्याधनात्तस्मात् स समेताश्रुतोऽपि सन्" इति। कात्यायनेनापि,
“कुले विनौतविद्यानां धाता पिढतोऽपि वा।
मौर्यप्राप्तं तु यत्तिं विभाज्यं तत् सहस्पतिः" इति । अविभकस्य कुले पिव्यादेः पिढतोऽपि वा प्राप्त विद्याना यद्धमी मौर्यादिना प्राप्तं विद्ययैव प्राप्नं, तविद्याधनं विभाव्यमिति । पिलद्रव्यार्जितेनार्जिते धने भागदयमेकस्याह वसिष्ठः । "येन चैषां यदुपार्जितं याद्यशमेव सभेत"-ति । यत्तु,
"मामान्यार्थसमुत्थाने विभागस्तु समः स्मृतः" इति । तद्विदोतरफष्याधुपार्जितधन विषयम् । अविभाज्यविद्याधने अर्कमेच्छया अंशमाह गौतमः । “खयमर्जितं चैव वैद्येभ्यो वैद्यः कामं दद्यात"-इति । इच्छाभावे लाह नारदः,
"वेद्यो वैद्याय नाकामो दद्यादं खतो धनात् । पिटद्रव्यं समाश्रित्य न घेत्तद्धनमाहतम्" इति।
• • भार्ग विद्याइनासमासत्तोऽपि लभेत् समम्,-ति शा। + प्राप्त विद्यार्थिनां यवनं,-इति का।
For Private And Personal Use Only