________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
सएव, -
व्यवहारकायाम् ।
वेद्याय सकामोऽपि न दद्यात् । तदाह कात्यायनः,"नाविधानान्तु वेद्येन देयं विद्याधनं कचित् ।
समविद्याधिकानान्तु देयं वैद्येन तद्धनम् ” - इति ।
विद्याप्राप्तधनवत् शौर्य्यादिप्राप्तमपि
Acharya Shri Kailassagarsuri Gyanmandir
भागदयमाह व्यासः, -
"शौर्य्यप्राप्तं विद्यया च स्त्रीधनं चैव यत् स्मृतम् । एतत्सर्वं विभागे तु विभाव्यं नैव चक्थिभिः ॥
ध्वजाहृतम्भवेद् यत्तु विभाज्यं नैव तत् स्मृतम्” - इति ।
ध्वजाचतस्य लक्षणं तेनैवोक्तम्, -
“संग्रामादाहतं यत्तु विद्राव्य दिषतां बलम् ! स्वाम्यर्थे जीवितं त्यक्त्वा तद्ध्वजाचतमुच्यते " - इति । बृहस्पतिरपि -
धनमविभाष्यमित्याह
我
"पितामहपितृभ्यां च * दत्तं मात्रा च यद्भवेत् । तस्य तत्रापहर्त्तव्यं शौर्य्यभार्य्याधनं तथा" - इति । शौर्य्यप्राप्तधनस्वरूपं च कात्यायनेन दर्शितम्, -
“श्ररुा संशयं यच प्रसभं कर्म कुर्वते । तस्मिन् कर्ष्मणि तुष्टेन प्रसादः खामिना छतः ॥ तच वधं तु पस्किञ्चित् धनं शौच तद्भवेत्” - इति । पिचादिद्रव्योपजीवनेन विद्याप्राप्तधनवत् शौर्यप्राप्तधने ऽप्यर्जकल
For Private And Personal Use Only
“साधारणं समाश्रित्य यत्किञ्चिदाचनायुधम् ।
पितामहपिढव्यानां - इति शा० ।