________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहार काण्डम् |
पुत्रे नियोगादुत्पत्रे यथावद्विधवेव सा । नान्यमिविधवा नारी नियोऋव्या द्विजातिभिः ॥ अन्यस्मिन् हि नियुञ्जाना धनं हन्युः सनातनम् । नोद्वाहिकेषु मन्त्रेषु नियोगः कौर्त्त्यते क्वचित् ॥ न विवाहविधौ शुक्रं विधवावेदनं पुनः ।
विगर्हितः ॥
श्रयं द्विजैर्हि विद्वद्भिः पशु मनुष्याणामपि प्रोक्तो वेले राज्यं प्रशासति । स महौमखिलां भुञ्जन् राजर्षिप्रवरः पुरा || वर्णानां सङ्करं चक्रे कामोपहतचेतनः । तदा प्रभृति यो मोहात्प्रमीतपतिकां स्त्रियम् ॥ नियोजयत्यपत्यार्थे तं विगर्हन्ति साधवः' – इति ।
नन्वत्र विकल्पोऽस्तु विधिप्रतिषेधयोरुभयोर्शनात् । अतोविनियोगस्य वाग्दत्तादिविषयत्वमनुपपन्नमिति चेत् । न । मनुनैव नियोगस्य तद्विषयत्वप्रतिपादनात् ।
" यस्या म्रियेत कन्याया वाचा सत्ये कृते पतिः । तामनेन विधानेन निजोविन्देत देवरः ॥ यथाविध्यभिगम्यैतां शुक्लवस्त्रां शुचिव्रताम् । मिथो भजेताप्रसवात्सकृत्सदृतावृतौ ” - इति ।
दत्तकादीनां न बोजिस्टक्थभाक्तम् । तथाच मनुः, - “गोचऋक्थे जनयितुर्न भजेद्दत्तिमः सुतः । गोत्रऋक्थानुगः पिण्डोव्यपैति ददतः स्वधा " - इति ।
For Private And Personal Use Only
३५१