________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रायश्चित्तकाण्डम् ।
"ब्राह्यन्तु मार्जन मन्त्रैः कुणै: मोदकविन्दुभिः" इति । तच त्रिकत्वोऽभ्यस्तेषु स्थानेषु कर्त्तव्यम्। तत्प्रकारश्च बौधायनेन दर्शितः,
"भुवि मूर्ड्सि तथाऽऽकाशे मूगर्गका तथा भुवि ।
आकाशे मुवि मूनौति मन्त्रस्वानं विधीयते"--इति । ___ सायंकाले गोषु मार्गप्वागच्छन्तीषु वायुना समुत्थिते गोपादरजस्थवस्थानं वायव्यम् । श्रातपयुक्रेन वर्षादकेन देहस्याप्लावनं दिव्यस्नानम्। तदिदं पूर्वाभ्यः प्रशस्तम् । एतेन यौगिकसारखते अपि वे खाने उपलक्ष्येते। यौगिकं योगेन विष्णुचिन्तनम् । तदाह व्यासः,
"ब्राह्ममाग्नेयमुद्दिष्टं वायव्यं दिव्यमेवच । वारुणं यौगिकं तद्वत् षोढ़ा स्वानं समासतः । वारुणं चावगाहस्तु मानसं त्वात्मवेदनम् ।
यौगिकं स्नानमाख्यातं योगैर्विष्णुविचिन्तनम्”--इति । विद्वदाशिषा सम्पादितं मारखतं स्नानम् । तदाह वृहस्पतिः,
“वायव्यं गोरजः प्रोक्नमस्तं गच्छति गोपतौ ।
विद्वत्सरखतीप्राप्तं स्वानं सारखतं स्मृतम्” इति । विद्वदुक्तिप्रकारमाह व्यासः,
"खयमेवोपपत्राय विनयेन द्विजातये । नादेशे (६, ३, १,)"-इति लायायनसूत्रात् । पापोहिछेति त्यच. सूक्तञ्च सामवेदीयोत्तरार्चिकस्य नवमप्रपाठकस्य द्वितीयाई पच्यते । तच तत्र दशमं सूक्तम् ।
For Private And Personal Use Only