SearchBrowseAboutContactDonate
Page Preview
Page 380
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ३७० www. kobatirth.org पराशर माधवः । Acharya Shri Kailassagarsuri Gyanmandir [१२ ब० । श्रथाचारकाण्डशेषत्वेन खानभेदानाह - खानानि पश्च पुण्यानि कौर्त्तितानि मनीषिभिः । श्रमेयं वारुणं ब्राह्मं वायव्यं दिव्यमेवच ॥६॥ इति । यादीनामुद्दिष्टानां पञ्चानां क्रमेण स्वरूपं विविनक्ति आग्नेयं भस्मना स्नानमवगाह्य तु वारुणम् । आपोहिष्ठेति च ब्राह्मं वायव्यं गोरजः स्मृतम् ॥ १० ॥ धत्तु सातवर्षेण तत्स्नानं दिव्यमुच्यते । तच स्नात्वा तु गङ्गायां खातो भवति मानवः ॥ ११ ॥ इति । भस्मस्वानं द्विविधं, पादादिकं मूर्द्धादिकञ्च । तत्र पादादिकं विरक्तविषयं, मंहारक्रमत्वात् । तच कूर्मपुराणे दर्शितम्, - “श्राग्नेयं भस्मना पादमस्तकाद्देहधूलनम्”–इति । मूर्द्धादि लिङ्गपुराणे दर्शिम्, - “ईशानेन शिरोदेशं मुखं तत्पुरुषेण तु । उरोदेशमघोरेण गुह्यं वामेन सुव्रतः ॥ मद्येन पादौ सर्वाङ्गं प्रणवेन तु शोधयेत्” इति । अलावगाहनरूपन्तु वारुणवानं, प्रथमाध्याये “सन्ध्या स्वानं जपोहोमः”- इत्यत्र प्रपञ्चितम् । ब्राह्मन्तु तिसृभिरापोहिष्ठेत्यग्भिः (१) पादहृदयमूर्द्धप्रदेशेषु कुशोदकैर्मार्जनम् । तदुकं कूर्मपुराणे, - For Private And Personal Use Only (१) यद्यपि “बापोहिष्ठेति” - इत्येतावन्मात्रमुक्त, तथापि यापोहिष्ठेत्यादि ऋक्षयमेव ग्राह्यम् । “धसूक्तानामादिग्रहणेन विधिर
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy