________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
परापारमाधवः ।
सत्यैकव्रतपालको दिगुणधीः अर्थों चतुर्वेदिता पञ्चस्कन्धवती षडन्वयदृढः सप्ताङ्गसर्वसहः । अष्टव्यक्तिकलाधरो नवनिधिः पुण्यद्दशप्रत्ययः स्मात्ततॊच्छायधुरन्धरो विजयते श्रीबुक्कण: मापतिः(१) ॥
शात् लब्धां प्रभावलहरीमियदेवताप्रसादरूपां लहरीमाकलयन् प्राप्नुवन्नित्येकोऽर्थः । भारतीरूपात्तीर्थात् लब्धां प्रभाटलहरी पाण्डित्यरूपामाकलयन्नित्यपरः। तथा, विद्या ब्रह्मविद्या, तद्रूपं तीर्थमुपाश्रयन् सेवमान इत्यर्थः । एतस्यैव विद्यारण्यइति नाम प्रसिद्धम् ।
इति काशीपुस्तके टीका। (१) धर्मावर्तकं खदे पााधिपतिं वर्ण यति सत्येति । श्रीमान् बुक्कणनामा
मापतिः राजा विजयते । कीदृशः ? सत्यरूपं यदेकं मुख्यं व्रतं, तत्पालकः। तथा दिगुणशीरिति परापेक्षया दिगुणबुद्धिमानित्यर्थः । अथवा, दो गुणौ सत्वरजोरूपौ यम्यां, तादृशी धौर्यस्य, न तु तमोगुणशालिनीत्यर्थः। तथा, त्रीन् धर्मार्थकामानर्थयते प्रार्थयते, तच्छौलः। तथा, चतुणी वेदानां सामाद्युपायानां वा वेदिता ज्ञाता । तथा, पञ्चस स्कन्धेषु तन्नामकेषु सहायादिपदार्थेध कृती कुपालः । यदुक्तं नीतिशास्त्रे।
"महायाः साधनोपाया विभागो देताकालयाः।।
विनिपातप्रीतकारः सिद्धिः पञ्चाङ्गमिष्यते"-इति । चम्यार्थः । सहायाः राजकार्य मन्त्रिसैनिकाद्याः । तथा, कार्यस्य साधने उपायाः सामादयः । तथा, देशकालयोविभागा व्यवस्था, अस्मिन् काले अस्मिन् देशे व्ययमुपाय इत्येवंरूपा। तथा, विनिपातस्य दुर (?) रोगोत्पातादिरूपस्य प्रतीकारो निराकरणम् । तथा, सिद्धिः इयन्तामः । एते पञ्चकन्धा राज्यामित्यर्थः । कीदृशो
For Private And Personal Use Only