SearchBrowseAboutContactDonate
Page Preview
Page 551
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org व्यवहार काण्डम् | Acharya Shri Kailassagarsuri Gyanmandir इन्द्रस्याङ्गिरसो नलस्य सुमतिः शैव्यस्य मेधातिथिम्यो धर्मसुतस्य वैष्यनृपतेः खौजा निमेर्गोतमः । प्रत्यग्दृष्टिररुन्धतौसहचरो (१) रामस्य पुण्यात्मनोयद्दत्तस्य विभोरभृत् कुलगुरुर्मन्त्री तथा माधवः ॥ प्रज्ञामूलमहौ विवेकसलिलैः सिक्ता बलोपघ्निता(९) मन्त्रैः* पल्वविता विशालविटपा सन्ध्यादिभिः षड्गुणैः । * बलोपत्रिकामन्त्रैः - इति पाठान्तरम् । राजा ? घड़न्वयदृढ़ः, षस्पां गुणानामन्वयेन संबन्धेन दृढोऽजेय • इत्यर्थः । वस्मां शास्त्राणामित्यर्थान्तरम् । पुनः कीदृशः ? सप्तभिरङ्गैः सर्वसहनशीलः । तानि च - “खान्यमात्य सुहृत्को राष्ट्रदुर्गवजानि च " - इति नौतिशास्त्रोक्तानि ज्ञेयानि । तथा, अष्टौ (?) व्यक्तयो भूतयो यस्य, तादृशस्य शिवस्य कलाया अंशस्य धारकः । ताश्च भूतयो जलाग्नियजमानचन्द्रसूर्य्याकाशवायुपुरुषा आगमोक्ताः । पुनः कीदृशः ? नवनिधिः, नवसङ्ख्याका निधयो यस्य, ते च महापद्मादयः प्रसिद्धाः । नवानां रसानां निधिरित्यर्थान्तरम् । नवो नूतनो निधिरिति वा । पुनः कीदृशः ? पुष्यद्दशप्रत्ययः, पुष्यन्तौ वर्द्धमाना दशा यस्य तादृशः प्रत्यया ज्ञानं यस्य तादृशः । तथा, स्मार्त्तानां पाषण्डिभिन्न शिष्टा नामुच्छ्रायस्य वृद्धेर्धुरन्धरः तत्प्रवर्त्तक इत्यर्थः । इति काशीपुस्तके टीका | 7 For Private And Personal Use Only . (१) अन्न्रतजड़प्रातिकूल्येन सच्चिदानन्दरूपेणाञ्चति प्रकाशते इति प्रत्यक् तथा दृष्टिर्यस्येति विग्रहः । इति काशीपुस्तके टीका । (२) प्रद्यैव मूलं च मही च यस्याः सा तथा । बलैरुपन्निता जातोपन्ना । उपघ्नः पुनराश्रयतः । स्पष्टमन्यत् ।
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy