________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पराशरमाधवः।
एकशय्याखापे महमार्गगमने च पृथक् प्रायश्चित्तमाह,चण्डालैः सह सुप्तन्तु चिरात्रमुपवासयेत् ।। चण्डालैकपथं गत्वा गायत्रीस्मरणात् शुचिः ॥ २३ ॥
स्पष्टोऽर्थः। दर्शनस्पर्शनयोः पृथ- प्रायश्चित्तमाह,चण्डालदर्शने सद्य आदित्यमवलोकयेत्। चण्डालस्पर्शने चैव सचैलं स्नानमाचरेत् ॥ २४ ॥
एतदेवापस्तम्बोऽप्याह। “क्षण्डालस्पर्शने सम्भाषायां दर्शने च दोषः । तत्र प्रायश्चित्तमवगाहनमपामुपस्पर्शनं, सम्भाषायां ब्राह्मणसम्भाषा, दर्शने ज्योतिषां दर्शनम्” इति । सुमन्तुरपि । “चण्डाखदर्शने सूर्यदर्शनं सम्भाषणे ब्राहाणाभिव्याहारः संस्पर्भने सचैलखानमाचरेत्” इति । देवलोऽपि,
"श्वपाकं पतितं व्यङ्गमुन्मत्तं शवदाहकम्। सूतिक* सूतिका नारों रजमा च परिभुताम् ॥ श्वकुक्कुटवराहांश्च ग्राम्यान् संस्पृश्य मानवः । सबैलं मरिति खात्वा तदानीमेव रायति"-इति ॥
* सूतकी,-ति मु। + सचैलमपि वा,-इति सा० स०।
For Private And Personal Use Only