________________
Shri Mahavir Jain Aradhana Kendra
६ ०
प्रायश्चित्तकाण्डम् |
अवस्थाविशेषेण स्पर्शने विषेषमाह शातातपः, - “येन केनचिदभ्यक्तः चण्डालं संस्पृशेद्यदि । अहोरात्रोषितः स्नात्वा पञ्चगव्येन शड्यति ॥ श्रश्ऽद्धान् स्वयमप्येतानश्शुद्धश्च यदि स्पृशेत् । विश्यत्युपवासेन त्रिरात्रेण ततः शुचिः ॥ उच्छिष्टः संस्पृशेद्विप्रो मद्यं शूद्रं कया शुचिः । अहोरात्रोषितः स्वात्वा पञ्चगव्येन शुद्ध्यति” - इति ॥ यत्तु देवलेनोक्रम्, -
“श्रशुद्धान् स्वयमप्येतानशद्भश्च यदि स्पृशेत् । विशुत्युपवासेन चिरात्रेण ततः शुचिः ।
उच्छिष्टं संस्पृशेद्दिप्रः पुनः कृच्छ्रेन शड्यति” - इति ॥
तत् सहोपवेशन शयनादिना चिरस्यर्शविषयम् । यदि स्पृष्टोमूत्रादिकं कुत्र्यात् तदा चिरात्रोपवासः, भुक्तोच्छिष्टो यदि स्पृशेत् तदा षड्रात्रोपवास:, इति ॥ तदाह शातातपः, -
“चण्डालैः श्वपचैः स्पृष्टो विण्मूत्रे कुरुते द्विजः । चिरात्रं तत्र कुर्व्वीत भुक्तोच्छिष्टः षडाचरेत्” इति ॥ चण्डालवत् चित्यादिस्पर्शेऽपि सचैल स्नानम् । तदुक्तं चतुि शतिमते, -
www. kobatirth.org
1]
माह,
Acharya Shri Kailassagarsuri Gyanmandir
“चितिञ्च चितिकाष्ठञ्च यूपं चण्डालमेव च । स्पृष्ट्वा देवलकं चैव सवासा जलमाविशेत्” - इति ॥ चण्डालस्वामिकवाप्युदकपाने ज्ञानाज्ञानकृते पृथक् प्रायश्चित्त
For Private And Personal Use Only
m