SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ६ ० प्रायश्चित्तकाण्डम् | अवस्थाविशेषेण स्पर्शने विषेषमाह शातातपः, - “येन केनचिदभ्यक्तः चण्डालं संस्पृशेद्यदि । अहोरात्रोषितः स्नात्वा पञ्चगव्येन शड्यति ॥ श्रश्ऽद्धान् स्वयमप्येतानश्शुद्धश्च यदि स्पृशेत् । विश्यत्युपवासेन त्रिरात्रेण ततः शुचिः ॥ उच्छिष्टः संस्पृशेद्विप्रो मद्यं शूद्रं कया शुचिः । अहोरात्रोषितः स्वात्वा पञ्चगव्येन शुद्ध्यति” - इति ॥ यत्तु देवलेनोक्रम्, - “श्रशुद्धान् स्वयमप्येतानशद्भश्च यदि स्पृशेत् । विशुत्युपवासेन चिरात्रेण ततः शुचिः । उच्छिष्टं संस्पृशेद्दिप्रः पुनः कृच्छ्रेन शड्यति” - इति ॥ तत् सहोपवेशन शयनादिना चिरस्यर्शविषयम् । यदि स्पृष्टोमूत्रादिकं कुत्र्यात् तदा चिरात्रोपवासः, भुक्तोच्छिष्टो यदि स्पृशेत् तदा षड्रात्रोपवास:, इति ॥ तदाह शातातपः, - “चण्डालैः श्वपचैः स्पृष्टो विण्मूत्रे कुरुते द्विजः । चिरात्रं तत्र कुर्व्वीत भुक्तोच्छिष्टः षडाचरेत्” इति ॥ चण्डालवत् चित्यादिस्पर्शेऽपि सचैल स्नानम् । तदुक्तं चतुि शतिमते, - www. kobatirth.org 1] माह, Acharya Shri Kailassagarsuri Gyanmandir “चितिञ्च चितिकाष्ठञ्च यूपं चण्डालमेव च । स्पृष्ट्वा देवलकं चैव सवासा जलमाविशेत्” - इति ॥ चण्डालस्वामिकवाप्युदकपाने ज्ञानाज्ञानकृते पृथक् प्रायश्चित्त For Private And Personal Use Only m
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy