SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पराभरमाधवः। चण्डालखातवापीषु पीत्वा सलिलमग्रजः। अज्ञानाञ्चकभक्तोन त्वहोराण शुद्यति ॥ २५॥ अज्ञामहतस्यैकमक, ज्ञानछतस्य उपवासः । अतएवापस्तम्बः पण्डालवापों प्रत्यार "तत्तोयं यः पिवेविप्रः कामतोऽकामतोऽपिवा । अकामात् नभोजी स्थादहोराण कामतः” इति।। तवाभ्यासविषयमभिप्रेत्यापस्तम्ब पाह "अन्यजः खानिताः कूपातड़ागावाप्यएवच । एषु वाला च पौत्वा च प्राजापत्येन एचति" इति ॥ चक्षु तेनैवोत्रम्, "प्रपाखरणे धटके व मौरे द्रोखां नवं केशविनिःसृतं वा। अपाकपडासपरिग्रहेषु . पौवा जलं पञ्चगव्येन शोन"-इति ॥ नदशाविषयम् । पडाखभाडस्पृष्टस्य कूपवजयस्य पानेऽधिकं प्रायचित्तमार,घण्डालभाण्डसंस्पृष्टं पीत्वा कूपगतं जलम्। गोमूषयावकाहारस्त्रिरावात् शुद्धिमाप्नुयात् ॥ २६ ॥ घडालभाण्डेनोदकं यमान् कूपादानयति, तत्कूपखोदकं पौवा गोमूचसहितयवपिष्टादिकं दिनत्रयमाहारलेन खौकुर्य्यात नदीयभाण्डस्थोदकपाने बौनिगरणभेदेन प्रायवित्तमार, For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy