________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पराभरमाधवः।
चण्डालखातवापीषु पीत्वा सलिलमग्रजः। अज्ञानाञ्चकभक्तोन त्वहोराण शुद्यति ॥ २५॥
अज्ञामहतस्यैकमक, ज्ञानछतस्य उपवासः । अतएवापस्तम्बः पण्डालवापों प्रत्यार
"तत्तोयं यः पिवेविप्रः कामतोऽकामतोऽपिवा ।
अकामात् नभोजी स्थादहोराण कामतः” इति।। तवाभ्यासविषयमभिप्रेत्यापस्तम्ब पाह
"अन्यजः खानिताः कूपातड़ागावाप्यएवच ।
एषु वाला च पौत्वा च प्राजापत्येन एचति" इति ॥ चक्षु तेनैवोत्रम्,
"प्रपाखरणे धटके व मौरे द्रोखां नवं केशविनिःसृतं वा। अपाकपडासपरिग्रहेषु .
पौवा जलं पञ्चगव्येन शोन"-इति ॥ नदशाविषयम् ।
पडाखभाडस्पृष्टस्य कूपवजयस्य पानेऽधिकं प्रायचित्तमार,घण्डालभाण्डसंस्पृष्टं पीत्वा कूपगतं जलम्। गोमूषयावकाहारस्त्रिरावात् शुद्धिमाप्नुयात् ॥ २६ ॥
घडालभाण्डेनोदकं यमान् कूपादानयति, तत्कूपखोदकं पौवा गोमूचसहितयवपिष्टादिकं दिनत्रयमाहारलेन खौकुर्य्यात
नदीयभाण्डस्थोदकपाने बौनिगरणभेदेन प्रायवित्तमार,
For Private And Personal Use Only