SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पराशरमाधवः। [१.प.। "विप्रेणैवातिदिष्टाचे चातुर्वर्ण्यप्रसूतयः । क्रमेण पादयो होनं व्रतन्तासु गतवरेत्” इति । अयमेव न्यायः चचियादिपरिग्टहीताखपि द्रष्टव्यम् । ब्राह्मणभार्थी शूद्रां ब्राह्मणो गत्वा प्राजापत्यं कुर्यात् । वमिष्ठवचनान् । "ब्राह्मणचेदपेक्षापूर्वी ब्राह्मणदारानभिगच्छेत्, निवृत्तधर्मकर्मण: बच्छ्रः, अनिवृत्तधर्मकर्मणोऽतिकच्छ्रः” इति । इदमबुद्धिपूर्वे मलद्गमने। बुद्धिपूर्व दिगुणम्, “त्र मेव प्रमादतः"-इति लिङ्गात् । ब्राह्मणस्य चचियादिभार्यागमने यदुकं, तदेव पतियादौनां स्वजातिभासंगमने द्रष्टव्यम् । कुतः ? “विप्रो नृपस्य भार्यायां यत्करोति समागमे। तदेव चचियस्यापि कुर्यादचैव मामे"-इति प्रजापतिधर्मलिङ्गात् । गर्भपर्य्यन्ते परदारगमने यम आह, “वर्षे वे परदारेषु चौणि श्रोचियदारके" इति । प्रातिलोम्येन परदारगमने सम्बर्त बाह, "कथञ्चित् ब्राह्मणे गच्छेत् चचियो वैश्यएववा । गोमूचयावकाहारो मामार्द्धन विध्यति । शूद्रस्त ब्राह्मणे गत्वा कथञ्चित् काममोहितः । गोमूचयावकाहारो मामेनेकेन शुद्यति" इति ॥ • विप्रेतावन्निविवाथे, इति मु.। + इत्यमेव पाठः सर्वत्र । मम तु, षप्रेक्षापूर्वकं, इति पाठः प्रति माति। For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy