SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra १० का ० 10 www. kobatirth.org प्रायवित्तकाण्डम् | Acharya Shri Kailassagarsuri Gyanmandir कुमारीगमने विप्रश्थरेञ्चान्द्रायतव्रतम् ॥ पतितान्तु द्विजो गत्वा तदेव व्रतमाचरेत्" - इति । प्रोक्रेषु सर्वेषु व्रतेषु गौरवरलाघवे परौच्य यथायथं बुद्धिपूर्वाबुद्धिपूर्वाभ्यामानभ्यासादिविषयत्वं योजनीयम् । मूलवचनपठितपिरदारादिव्यतिरिक्तपरदारगमने ब्राह्मो द्रष्टव्यम् - "ब्राह्मणो ब्राह्मण गच्छेदकामां यदि कामतः । कृच्छ्रं चान्द्रायणं कुर्य्यादर्द्धमेव प्रमादतः ॥ श्रर्द्धमेव सकामायां तप्तकृच्छ्रं महतौ । अर्द्धमधं नृपादीनां दारेषु ब्राह्मणश्चरेत् ॥ एतद्द्व्रतं चरेत् मार्द्धं श्रोत्रियस्य परिग्रहे । श्रश्रोत्रियश्चेत् द्विगुणमगुप्तामधमेषु च?” – इति ॥ कोऽपि - * यथायथं बुद्धिपूब्बभ्यासादिविषयत्वं, + व्याघ्रोक्तम्, - इति मु० । "शूद्रदारगतो विप्रोच्ह्यतिकृच्छ्रंं समाचरेत् । चन्द्रायणं विभो राज्ञः समञ्च ब्राह्मणव्रतम् ” - इति ॥ यदि ब्राह्मणेनैव चातुर्वण्यप्रसूतासु क्रमेण ॥ निर्दिष्टं तदानों ब्राह्मणस्य ब्राह्मणोगमने यदुक्तं, तदेव पादहीनं चध्यिादिगमने द्रष्टव्यम् । व्याघ्रवचनात्, - इति स० शा ० । २७ + कृच्छ्रचान्द्रायणे, - इति मु० । $ द्विगुणं सगुप्तामर्द्धमेव च इति मु० । || यदि ब्राह्मगोनैव तच्चातुर्वण्र्यप्रसूता संक्रमणे - इति मु० । -- For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy