________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पराशरमाधवः।
सुमन्तुरपि । “मापिहथ्वसृखुषाभगिनीभागिनेयोगोचण्डालीगमनेषु तप्तवत्रयं मान्तपनश्च" इति । चतुर्विंशतिमतेऽपि,
"धातचैव कनिष्ठस्य भार्याङ्गत्वा तु कामतः । सामापन प्रकुर्वीत शब्दथमथापि वा ।। मातमख स्त्रियं गत्वा पिलब्धतनयों तथा। सन्तक; प्रकुर्वीत पट्टा तत्सुतासु च ॥ गुरोर्दुहितरं गत्वा पराकन्तु समाचरेत् । भागिनेयों दिलो गला चरञ्चान्द्रायणं प्रतम् ॥ मातुलस्य सतां मला पितय खसियां तथा । प्राजापत्यं प्रकुर्वीत हारीतवचनं यथा । मातुब खसौयस्यैव भार्या गत्ला त कामतः । पिवयतमयस्यैव सपादं चक्रमाचरेत् । द्रौहित्री पुचतनयां घरेञ्चान्द्रायणं व्रतम् । नाता च बुषां गत्वा पराकन्तु समाचरेत् ॥ परश्चान्द्रायणं विप्रो गयोपाध्यायबोषितम् । प्राचार्यस्थ पराकम्तु बौधायनवचो यथा ॥ सम्बन्धिनः स्त्रियं गत्वा सपादं समाचरेत् । विधवागमने आच्छमहोरात्रसमन्वितम् ॥ प्रतस्थागमने इच्छं सपादन्तु समाचरेत् । सखिभाऱ्या समारह ज्ञातिखजनयोषितम् ॥
म छत्वा प्रावतं कृच्छं पादकळू ततः पुनः । • पादं कुर्यात्, इति स• शा० ।
For Private And Personal Use Only