SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पराशरमाधवः। सुमन्तुरपि । “मापिहथ्वसृखुषाभगिनीभागिनेयोगोचण्डालीगमनेषु तप्तवत्रयं मान्तपनश्च" इति । चतुर्विंशतिमतेऽपि, "धातचैव कनिष्ठस्य भार्याङ्गत्वा तु कामतः । सामापन प्रकुर्वीत शब्दथमथापि वा ।। मातमख स्त्रियं गत्वा पिलब्धतनयों तथा। सन्तक; प्रकुर्वीत पट्टा तत्सुतासु च ॥ गुरोर्दुहितरं गत्वा पराकन्तु समाचरेत् । भागिनेयों दिलो गला चरञ्चान्द्रायणं प्रतम् ॥ मातुलस्य सतां मला पितय खसियां तथा । प्राजापत्यं प्रकुर्वीत हारीतवचनं यथा । मातुब खसौयस्यैव भार्या गत्ला त कामतः । पिवयतमयस्यैव सपादं चक्रमाचरेत् । द्रौहित्री पुचतनयां घरेञ्चान्द्रायणं व्रतम् । नाता च बुषां गत्वा पराकन्तु समाचरेत् ॥ परश्चान्द्रायणं विप्रो गयोपाध्यायबोषितम् । प्राचार्यस्थ पराकम्तु बौधायनवचो यथा ॥ सम्बन्धिनः स्त्रियं गत्वा सपादं समाचरेत् । विधवागमने आच्छमहोरात्रसमन्वितम् ॥ प्रतस्थागमने इच्छं सपादन्तु समाचरेत् । सखिभाऱ्या समारह ज्ञातिखजनयोषितम् ॥ म छत्वा प्रावतं कृच्छं पादकळू ततः पुनः । • पादं कुर्यात्, इति स• शा० । For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy