SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org १० ० ।] प्रायश्चित्तकाण्डम् | एतदत्यन्तव्यभिचारिब्राह्मणीविषयम् । इतरविषये बधस्तरणात् । तथा च वशिष्ठः । “शूद्रश्वेद् ब्राह्मणीमुपगच्छेद्दौर पौर्वेष्टयित्वा शुद्रमग्नौ प्रास्येत्। ब्राह्मण्याः शिरसि वपनं कारयित्वा सर्पिषा - भ्यज्य नग्नां कृष्णखरमारोप्य महापथमनुमंत्राजयेत् । पूता भवतीति विज्ञायते । वैश्यश्चेद् ब्राह्मणौमुपगच्छेत्, लोहितदर्भेवेष्टयित्वा वैश्यमग्नौ प्रास्येत् । ब्राह्मण्याः शिरसि वपनं कारयित्वा सर्पिषाभ्यज्य नग्नां कृष्णखरमारोप्य महापथमनुसंत्राजयेत् । पूता भवतीति विज्ञायते । राजन्यश्चेदुद्ब्राह्मणमुपगच्छेत्, शरपत्रैर्वेष्टयित्वा राजन्यनौ प्रास्येत् । ब्राह्मण्याः शिरसि वपनं कारयित्वा सर्पिषाऽभ्यज्य नग्नां रक्तखरमारोप्य महापथमनु मंत्राजयेत् । पूता भवतीति विज्ञायते । एवं वैश्यो राजन्यायां शूद्रश्च राजन्यवैश्ययोः” – इति । खैरिणोगमने शङ्खलिखितावाहतुः। " खैरियां वृषल्यां चावकीर्णः सचेलस्नान उदकुम्भं दद्यात् । ब्राह्मणो वैश्यायां चतुर्थकालाहारौ ब्राह्मणान् भोजयेत् । चत्रियायां त्रिरात्रोपोषितोयवाटकं दद्यात् । ब्राह्मण्यां त्र्यमुपय पात्रं दद्यात् " - इति । बन्धकौगमने षट्चिंशन्मते प्रायश्चित्तमुक्रम्, - Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only २६६ “ब्राह्मणो बन्धकीं गत्वा किञ्चिद्दद्याद्दिजातये । राजन्यां हि धनुर्दद्याद् वैश्यां गत्वा तु चेलकम् ॥ शूद्रां गत्वा तु वै विप्र उदकुम्भं द्विजातये । दिवमोपोषितो वा स्याद् दद्यात् विप्राय भोजनम्" - इति ॥ बन्धकौलचणं स्मृत्यन्तरेऽभिहितम्, - * 'बन्धकी' स्थाने बधको पाठः मु० । एवं परत्र |
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy