SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पराशरमाधवः। [१. प.। "चतुर्थं खैरिणौ प्रोक्का पञ्चमे बन्धको भवेत्” इति । इदश्च प्रायश्चित्तं गर्भानुत्यत्तिविषयम् । तदुत्पत्तौ यदिशेषेष प्रायवित्तमुक्त, तदेव तत्र द्विगुणं कुर्यात् । तदाहोगना, "गमने तु व्रतं यस्याद् गर्भ तद्विगुणधरेत्” इति । शयां गर्भमादधतश्चविंशतिमते विशेष उमः । “वृषल्यामभिजातस्तु चौणि वर्षाणि चतुर्थकाले मत* भुचौत" इति गीदाक् तु तवाभिहितम्, "रुद्राणं होनजातीनां स्त्रियं गत्वा तु कामतः । प्राजापत्यं प्रकुर्वीत इष्टिं वा वारणे द्विजः" इति । पुस्कस्थादिगमने सम्बर्त्त आह, “पुकसौगमनदृत्वा कामतोऽकामतोऽपिवा । काळू चान्द्रायणं कुर्यात् नतो मुच्थेत किल्विषात् ॥ नटौं शैलपकौं चैव रजकों वेणुजीविनीम् । गवा चान्द्रायणं कुर्यात् तथा चौपजीविनीम्” इति ॥ धत्तु वृहत्संवतः, "रजकयाधशैलूषवेणुचौपजीविनीः । एतास्त ब्राह्मणो गत्वा चरेश्चान्द्रायणदयम्" इति । आपसम्वोऽपि, "क्षेछौ नटी चर्मकारौ रजको बुरुङौ नथा । एतास गमनहत्या परेचान्द्रायणद्वयम्" इति ॥ तदभ्यासविद्ययम् । यच्च मातातपेन,* चतुर्थकाखेन, इति शा। For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy