SearchBrowseAboutContactDonate
Page Preview
Page 662
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १०६ परापारमाधवः। म मा चालयितुं शक्या पूर्विकाच्छासनादुते"-इति । यत्तु पितामहेमोकम्, "स्वहस्तादागमपद नस्मात्न नपणासनम् । नतस्वैपुरुषो भोगः प्रमाणान्तरमियते * 'दति। तत्प्रवाहपरम्परया तत्प्रमिया निश्चितागमभोगविषयम् । सत्यविच्छेदे मागमा भुक्रिः प्रमाणमित्याह वृहस्पतिः, "भुकिर्नलवतो शास्त्र विच्छिन्ना चिरन्तनौ । विच्छिन्नाऽपि हिमा जेथा था तु पूर्वप्रमाधिता" इति । चिरन्तनायाः भुक्तः कचिदपवादमाह याज्ञवल्क्यः, “योऽभियुक्रः परेतः स्यात् तस्य चक्थी तमुद्धरेत् । त तक कारणं भुकिरागमेन विना कृता"-दति ! नारदोऽपि,... “अथारूढविवादस्य प्रेतस्य व्यवहारिणः । पुत्त्रेण मोऽर्थः गोधः स्थान तमोगान्निवर्त्तयेत् ।"--इति। अनुकारे त्वभियुकस्यैव दण्डो न तत्युत्तादेः । तदुक्र स्मृत्यन्तरे,-- "श्रागमस्त रुतो येन म दएड्यम्तमनुथरन् । * इत्यमेव पाटः सर्वत्र । मम तु: प्रमाणातरमिष्यते,-इति पाठः . प्रतिभाति । । इत्यमेव पाठः सर्वत्र । मम तु, सत्यपि विच्छे दे, इति पाठः प्रतिभाति । । तोगमाघाडेतोर्व्यवहारं न निवत्तयेदित्यर्थः । न तं भोगोनिव येत्,-इति ग्रन्थान्तरीयः पाठः । For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy