________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०६
परापारमाधवः।
म मा चालयितुं शक्या पूर्विकाच्छासनादुते"-इति । यत्तु पितामहेमोकम्,
"स्वहस्तादागमपद नस्मात्न नपणासनम् ।
नतस्वैपुरुषो भोगः प्रमाणान्तरमियते * 'दति। तत्प्रवाहपरम्परया तत्प्रमिया निश्चितागमभोगविषयम् । सत्यविच्छेदे मागमा भुक्रिः प्रमाणमित्याह वृहस्पतिः,
"भुकिर्नलवतो शास्त्र विच्छिन्ना चिरन्तनौ ।
विच्छिन्नाऽपि हिमा जेथा था तु पूर्वप्रमाधिता" इति । चिरन्तनायाः भुक्तः कचिदपवादमाह याज्ञवल्क्यः,
“योऽभियुक्रः परेतः स्यात् तस्य चक्थी तमुद्धरेत् ।
त तक कारणं भुकिरागमेन विना कृता"-दति ! नारदोऽपि,...
“अथारूढविवादस्य प्रेतस्य व्यवहारिणः ।
पुत्त्रेण मोऽर्थः गोधः स्थान तमोगान्निवर्त्तयेत् ।"--इति। अनुकारे त्वभियुकस्यैव दण्डो न तत्युत्तादेः । तदुक्र स्मृत्यन्तरे,--
"श्रागमस्त रुतो येन म दएड्यम्तमनुथरन् ।
* इत्यमेव पाटः सर्वत्र । मम तु: प्रमाणातरमिष्यते,-इति पाठः .
प्रतिभाति । । इत्यमेव पाठः सर्वत्र । मम तु, सत्यपि विच्छे दे, इति पाठः
प्रतिभाति । । तोगमाघाडेतोर्व्यवहारं न निवत्तयेदित्यर्थः । न तं भोगोनिव
येत्,-इति ग्रन्थान्तरीयः पाठः ।
For Private And Personal Use Only