SearchBrowseAboutContactDonate
Page Preview
Page 663
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहारकाण्डम् । न तत्सुतस्तत्मुतो वा भोग्यहानिस्तयोरपि"--इति । एतदेवाभिप्रेत्य कात्यायन श्राह,-- “आहर्ता युकभुकोऽपि* लेख्यदोषान् विशोधयेत् । तत्सुतो भुक्तिदोषांस्तु लेख्यदोषांस्तु नाप्नुयात्” इति । त्रिपुरुषेषु व्यवस्थितं साधकं क्रमेण दर्शयति नारदः, "श्रादौ तु कारणं भुक्तिमध्ये भुक्रिस्तु मागमा । कारणं भुक्तिरेवैका सन्तता या चिरन्तनौ” इति । अक्षरार्थस्तु संग्रहकारेण दर्शितः, "कृतागमस्योतकाले भुक्तश्च प्रभुरागमः । तस्यैवाथ हतीयस्य प्रभु तिस्तु मागमा ॥ भुकिर्या मा चतुर्थस्य प्रमाणं सन्तता महत् । परित्यकागमा भुतिः केवलैव प्रभुमता"-इति । क्वचित् भुगोरेव प्राबल्यमितराभ्यामित्याह कात्यायनः,-- "रथ्यानिर्गमनद्वारे जलवाहादिमंश्रये । भुक्तिरेव तु गुझे स्थात् प्रमाणेविति निश्चयः" -इति । नारदोऽपि,-- "विद्यमानेऽपि लिखिते जीवत्वपि हि साचिषु । विशेषतः स्थावरेषु यत्र भुक्रं न तत् स्थिरम्”--दूति । सम्बर्ताऽपि,-- * युक्तमुक्तऽपि,-इति शा। + प्रभुक्तिः स्फुटागमा,-इति का । For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy