________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
परापारमाधवः
"अष्टादशपदाभिज्ञः षड्भेदाष्टमहनवित् । प्रान्चौक्षिक्यादिकुशलः श्रुतिस्मृतिपरायणः ॥ विवादसंश्रितं धर्म पृच्छति प्रकृतं मतम् । विवेचयति यस्तस्मात् प्रादिवाकस्सु स स्मृतः ॥ यथा शल्यं भिषक् कायादुद्धरेद्यन्त्रयुक्रितः ।
प्राड्विवाकस्तथा शल्यमुद्धरेयवहारतः” इति । प्राविवाकस्य गुणाः स्मृत्यन्तरे दर्भिता:
"अक्रूरो मधुरः स्निग्धः क्रमायातो विचक्षणः ।
उत्माहवानलुब्धश्च वादे योज्यो नृपेण तु” इति । प्रादिवाकस्य अनुकल्पमाइ कात्यायनः,
"ब्राह्मणो यत्र न स्यात्तु पत्तियं तत्र योजयेत् । वैश्यं वा धर्मशास्त्रज्ञं शूद्रं यमेन वर्जयेत् ॥ *यत्र विप्रो न विद्वान् स्यात् क्षत्रियं नत्र योजयेत् ।
वैश्यं वा धर्मास्त्रज्ञं शुद्रं यत्नेन वर्जयेत्” इति । तदवर्जने बाधमाह मनुः,
“जातिमाचोपजीवी वा कामं शाद् ब्राह्मणब्रुवः(१) ।
* नास्त्ययं श्लोकः म० शा गुस्तकयोः ।
(१) ब्राह्मणमात्मानं ब्रवीति न स्वयं ब्रह्मणत्तो यः, सोऽयं ब्राह्मण ब्र वः ।
"धर्मकर्मविहीनस्त ब्रा.लिङ्गविवर्जितः । ब्रवीति ब्राह्मणोऽस्मीति तमाङाह्मणब्रुवम्" इत्युक्तलक्षणः।
For Private And Personal Use Only