SearchBrowseAboutContactDonate
Page Preview
Page 569
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सवहारकाण्डम् । यत्रोपविष्टाः विप्राय्याः सा यज्ञमदृशौ सभा"-इति । तच वान् मएवाह, "देशाचारानभिज्ञा ये नास्तिकाः शास्त्रवर्जिताः । उन्मत्तकुहका लुब्धाः* न प्रष्टव्याः विनिर्णये"-दति । राजः प्रतिनिधिमाह याज्ञवल्क्यः, “अपश्यता कार्यवशात् व्यवहारान् नपेण तु । सभ्यैः सह नियोक्तव्यो ब्राह्मण: सर्वधर्मवित्” इति । मोऽपि राजवत् पर्वकार्याणि विचारयेत्। यदाह मनुः, “यदा वयं न कुर्य्यात्तु नृपतिः कार्य्यदर्शनम् । तदा नियुज्यादिद्वांसं ब्राह्मणं कार्य्यदर्शने ॥ सोऽस्य कार्याणि मम्पयेत् सभ्यैरेव त्रिभिश्तः । सभामेव प्रविश्यमामामीनः स्थितएवबा" इति । स च विचारको ब्राह्मण: प्राविबाक इति उच्यते । तदाह वृहस्पतिः, "राजा कार्याणि सम्पश्येत् प्राड्विवाकोऽपि वा दिजः । न्यायाङ्गान्यग्रतः कृत्वा सभ्यशास्त्र मते स्थितः। बलेन चतुरङ्गेन यतो रञ्जयते प्रजाः । दौप्यमानः स्ववपुषा तेन राजाऽभिधीयते ।। विवादे पृच्छति प्रश्नं प्रतिप्रश्नं तथैवच । प्रियपूर्व प्राग्वदति प्राविवाकोऽभिधीयते"- इति । नारदोऽपि, * उन्मत्तत्राद्धलुमाश्च, इति का। For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy