________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२
पारमाधव ।
अर्थिप्रत्यार्थिनोरननुशयानुमतं स्थानं कुलिकमार्थमुख्यपुरगामनिवासिनो ग्टह्यन्ते। ग्रामादौ नि दश स्थानानि साधारणानि। ग्रामोयामाकारेणावस्थितो जनः । पौरः पुरवासिनां समूहः । गण: कुन्तानां ममहः । श्रेण्या रजकाधष्टादपाहौनजातयः । चातुर्विद्यः प्रान्चौक्षिक्यादिविद्याचतुश्योपेतः१) । वर्गिणो गणतयः। तथाच कात्यायनः,
"गण: पापण्डपूगश्च ब्राह्मणश्रेणयस्तथा । ममूहग्याच ये चान्ये वाख्यास्ते वृहस्पतिः” इति । आयुधधराणां समूहो जातम् । कुलानि अर्थिप्रत्यर्थिनोः सगोत्राणि । कुलिकास्तत्र वृद्धवाः । नियुक्ताः प्रादिवाकमहितास्त्रयः सन्याः । नपतिः ब्राह्मणादिसहितः। सभ्यानाह याज्ञवल्क्यः,
"श्रुताध्ययनसम्पन्नाः धर्मज्ञाः सत्यवादिनः ।
राज्ञा सभासदः कार्याः रिपो मित्रच ये ममाः” इति। तेषां मङ्ख्यामाह वृहस्पतिः,
"लोकधर्माङ्गतत्त्वज्ञा:(२) सप्त पञ्च त्रयोऽपि वा।
• पोगण्ड पगच,- इति स० शा । + इत्यमेव पाठः सर्वत्र ।
(१) "घाचीक्षिकी यी वार्ता दण्डनीतिश्च शाश्वती"-- इत्यान्चौक्षि
क्यादिविद्याचतुय्यं ज्ञेयम् । (२) लावालाका चारः देशाचार इति यावत् । धर्माधर्मशास्त्रमिति
फलितार्थः । अङ्गानि, “शिक्षा कन्न्योव्याकरणं निरुक्तं ज्योतिघां चितिः । छन्दसा विचितिश्चैव घड़गोवेद इय्यते"-इत्यक्त लक्षणानि वदाङ्गानि।
For Private And Personal Use Only