SearchBrowseAboutContactDonate
Page Preview
Page 393
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १२५॥ प्रायश्चित्तकारहम् । अखातभोजनादिकं निषेधति,अनात्वा नैव भुञ्जीत अजवाऽज्यमहय च । पर्णपृष्ठे न भुञ्जीत राचौ दीपं विना तथा॥४॥ इति। यद्यपि खानजपहोमानां भोजनकालात् प्राचीनकाले विहितत्वादखातभोजनादिकं न प्रसक्तं , तथापि कदाचित् केनचिनिमित्तेन स्वखकालेवननुष्ठितेषु यदि भोजनकाल: प्राप्तः स्यात् । तदा स्नानादिकमकृत्वा भोजनं न कुर्वोत। तथा, पत्रावस्या भुनानः पत्राणामन्तर्भागे भुचौत, न तु पृष्ठभागे। तथा, रात्राबन्धकारे न भुनौत। अथापहारादिना । धनार्जनं प्रतिषेधति,गृहस्थस्तु दयायुक्तो धर्ममेवानुचिन्तयेत्। पोष्यवार्थसिद्ध्यर्थ () न्यायवत्तौ तु बुद्धिमान्॥४४॥ न्यायोपार्जितवित्तेन कर्तव्यं यात्मरक्षणम्। अन्यायेन तु या जीवेत् सर्व्वकर्मवहिष्कृतः ॥४५॥ इति। रहस्थः पुचमित्रकलत्रादयः सर्वथा रक्षणैया इत्यनया दयया युकोऽपि पोग्यवर्गपोषणरूपस्यार्थस्य सिद्धये धर्ममेव शास्त्रीयमेव थाजनादिरूपं द्रव्यार्जनोपायं चिन्तयेत्। एवञ्च मति न्यायवत्तौं • दखावेत्यादि यदुवं तन्न प्रशस्तं,-इति मु.। बिथान्यायादिना, इति मु । (१) मोष्यवर्गव, "पिता माता गुगभाता प्रमादौनाः समाश्रिताः । अभ्यागतोऽतिषिश्चैव पोष्यवर्ग उदाहतः"-इत्युक्तलक्षमः । For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy