________________
Shri Mahavir Jain Aradhana Kendra
३८२
[१२ ०
म भोक्तुमासीन उत्थानपर्य्यन्तं किमपि वचनं न वदेत् । यदि प्रमादाोजनमध्ये किञ्चिद्वाक्यं वदेत्, तदाऽवशिष्टमन्नं परित्यजेत् । ओजनपात्रेण जलपानं निषेधति, -
www. kobatirth.org
पराशर माधवः ।
श्रभुक्ते तु* यो विप्रः तस्मिन् पाचे जलं पिवेत् । हतं देवं च पिव्यश्व आत्मानं चापघातयेत् ॥४०॥ इति ।
कांस्यादिपात्रे प्रक्षिप्तमत्रं भुक्का भोजनसमाप्तेः प्रागेव तत्पात्रमुद्धृत्य जलं यः पिवेत्, तेनानुष्ठितं हव्यं कव्यं च देवान् पितृन तर्पयेत् । तेन दोषेण स्वात्मानं नरके पातयित्वाऽवघातयेत् ।
पच्छिष्टकारित्वं प्रतिषेधति -
*
भुञ्जानेषु तु विप्रेषु येोऽग्रे पाच विमुञ्चति । स मूढः स च पापिष्ठो ब्रह्मश्च खलूच्यते ॥ ४१ ॥ इति ।
Acharya Shri Kailassagarsuri Gyanmandir
एकपमुपविष्टेषु भुञ्जानेषु सत्सु तन्मध्ये कश्चिदितर भोजनसमाप्तेः पूर्व्वमेव स्वपाचं परित्यज्य भोजनान्तउदकं पौला तिष्ठति, तस्य निन्दाऽतिमहतौ । तदर्थमेव मूढादिशब्दाः प्रयुक्ताः ।
श्राद्धकाले भोजनपाचचलनात्पूर्व्वं स्वस्तिवाचनं निषेधति - भाजनेषु च तिष्ठत्सु स्वस्ति कुर्व्वन्ति ये दिजाः । न देवास्तृप्तिमायान्ति निराशाः पितरस्तथा ॥ ४२ ॥ इति ।
+ रूपं, - इति मु० |
| चोपपातयेत्
ॐ भुक्का तु - इति नु० |
इति मु० |
For Private And Personal Use Only