SearchBrowseAboutContactDonate
Page Preview
Page 392
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ३८२ [१२ ० म भोक्तुमासीन उत्थानपर्य्यन्तं किमपि वचनं न वदेत् । यदि प्रमादाोजनमध्ये किञ्चिद्वाक्यं वदेत्, तदाऽवशिष्टमन्नं परित्यजेत् । ओजनपात्रेण जलपानं निषेधति, - www. kobatirth.org पराशर माधवः । श्रभुक्ते तु* यो विप्रः तस्मिन् पाचे जलं पिवेत् । हतं देवं च पिव्यश्व आत्मानं चापघातयेत् ॥४०॥ इति । कांस्यादिपात्रे प्रक्षिप्तमत्रं भुक्का भोजनसमाप्तेः प्रागेव तत्पात्रमुद्धृत्य जलं यः पिवेत्, तेनानुष्ठितं हव्यं कव्यं च देवान् पितृन तर्पयेत् । तेन दोषेण स्वात्मानं नरके पातयित्वाऽवघातयेत् । पच्छिष्टकारित्वं प्रतिषेधति - * भुञ्जानेषु तु विप्रेषु येोऽग्रे पाच विमुञ्चति । स मूढः स च पापिष्ठो ब्रह्मश्च खलूच्यते ॥ ४१ ॥ इति । Acharya Shri Kailassagarsuri Gyanmandir एकपमुपविष्टेषु भुञ्जानेषु सत्सु तन्मध्ये कश्चिदितर भोजनसमाप्तेः पूर्व्वमेव स्वपाचं परित्यज्य भोजनान्तउदकं पौला तिष्ठति, तस्य निन्दाऽतिमहतौ । तदर्थमेव मूढादिशब्दाः प्रयुक्ताः । श्राद्धकाले भोजनपाचचलनात्पूर्व्वं स्वस्तिवाचनं निषेधति - भाजनेषु च तिष्ठत्सु स्वस्ति कुर्व्वन्ति ये दिजाः । न देवास्तृप्तिमायान्ति निराशाः पितरस्तथा ॥ ४२ ॥ इति । + रूपं, - इति मु० | | चोपपातयेत् ॐ भुक्का तु - इति नु० | इति मु० | For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy