________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
प्रायवित्तकाण्डम् |
Acharya Shri Kailassagarsuri Gyanmandir
१२ ब० ।]
स्वपि दिनेषु भुक्का शरीरं पुष्णाति सोऽयं शृद्रात्रपुष्टांगोविप्र: * बहुषु कष्टयोनिषु जायते । कां कां योनिं गमिष्यतीत्येतत् न जाने इत्युक्त्वा योनीनामतिकष्टत्वं वर्णितं, न तु स्वाज्ञानं प्रकटीछतम् । अन्यथा ग्टभ्रादिजन्मोदाहरणं व्याहन्येत । न च टादिवाक्यं मनुरप्रवौदित्यभिधानात् तत्पूर्वकं, खाज्ञानमुपवर्णित - मिति शङ्कनीयम् । तदर्शनेन प्रयोजनाभावात् । मनुशब्दोदाहरणं प्रामाच्मदार्ढ्यर्थम् । तथा च सति शूद्रान्नसूतकान्नयोः कष्टत्वस्यात्यं प्रतिपादितत्वात् तदुभयं सर्व्वथा वर्जनीयमित्युक्तं भवति । शूद्रार्थे होमानुष्ठानं प्रतिषेधति --
३८१
दक्षिणार्थन्तु यो विप्रः शूद्रस्य जुहुयावविः । ब्राह्मणस्तु भवेत् शूद्रः शूद्रस्तु ब्राह्मणेो भवेत् ॥३८॥ इति । यो विप्रः शूद्राह चिणामादाय तदीयं हविः शान्तिपुष्यादिसिद्धये वेदिकेोर्जुहोति तस्य ब्राह्मणस्यैव तत्र प्रत्यवायः शूद्रस्तु होमफलं लभेदिति ।
अथ भोजनकाले मौनं विदधाति, -
मौनव्रतं समाश्रित्य श्रसौना न वदेद्दिजः । मानो हि वदेद्यस्तु तदनं परिवर्जयेत् ॥ ३८ ॥ इति । यस्तु भौनेम भोक्तव्यमिति व्रतं तपोरूपेण स्वीकत्य वर्त्तते,
For Private And Personal Use Only
* इयमेव पाठः सव्वं । मम तु सेोऽयं म्टतसुतकपुटाः, यस्तु श्रदानं भुक्का शरीरं पुष्णाति सेोऽयं श्रहमपुष्टाङ्गोविप्रः – इति पाठो भवितुमुचितः प्रतिभाति ।