SearchBrowseAboutContactDonate
Page Preview
Page 390
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पराशरमाधवः। [१२ था। एकस्मिन् ग्टहे शूद्रेण सह वामः, शूट्रसम्पर्कः । रुथ्या दिक कारयतां कृषीवलैः शूट्रैः सह कदाचिदेकस्मिन् शकटादाबुपवेशनं, सहासनम्। पुराणादिश्रवणादिजातधर्माधर्मविवेकात् प्राज्ञात् शूद्राद्धर्माधर्मप्राप्तिीनागमः । एते शूद्रानादयः ज्वलन्तं ब्रह्मवर्चसेन विख्यातमपि पुरुषं नरके पातयन्ति। तस्मात्ते वर्जनौयाः । ___ वान्तरमाह,यः शूद्रया पाचयेन्नित्यं शूद्रौ च गृहमेधिनी । वर्जितः पिटदेवेभ्यो रौरवं याति स विजः॥३५॥ इति। यो विप्रः केनचिनिमित्तेन परस्यलादौ निवसन् * स्वकीयमेवानं शूद्रस्त्रिया पाचयेत्। यस्य च ग्रामे निवसतोऽपि ऊढाउनढा वा शुद्रा टहिणी भवति। विविधोऽपि स विप्रो हव्यकव्यानुष्ठानायोग्यः सन्नरकमाप्नोति । शूद्रानवत् सूतकानं निन्दति,मृतस्तकपुष्टाङ्गं हिजं शूद्रानभाजिनम्। अहन्तन्न विजामि कां का योनिं गमिष्यति ॥३६॥ गृध्रा बादश जन्मानि दश जन्मानि सकरः। श्वयोनौ साप्त जन्मानि इत्येवं मनुरब्रवीत् ॥३७॥ इति । मृताशौचे जाताशौचे वा अशौचिनोऽनमन्यो यो विप्रोदश* परस्थ लादौ निवसन्,-इति नास्ति शा० । । कां वा,- इति मु। । अन्म स्थादित्येवं,--इति शा० । For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy