________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
१२ का० ।]
प्रायवित्तकाण्डम् |
अध्ययनजपहोमास्तावदशेषपापचय हेतुतया पवित्रतामापादय
न्तीति धर्मशास्त्रेषु नियम: * । तथाच मनुः, - "वेदाभ्यासेोऽन्वहं शक्त्या महायज्ञक्रिया क्षमा । पापानि महापातकजान्यपि " - इति ।
नाशयन्या
वृहस्पतिरपि -
"यथा जातवतोवर्दियार्द्रानपि द्रुमान् । तथा दहति वेदज्ञः कर्मजं दोषमात्मनः " - इति ॥ वसिष्ठोऽपि -
“यथाऽग्निर्वायुना पूतो हविषा चैव दीप्यते । मन्त्रयुक्तः समाहितः" इति ।
तथा जप्यपरो नित्यं
Acharya Shri Kailassagarsuri Gyanmandir
* डिण्डिमः, इति मु० ।
+ तथैवाध्यापको नित्यं, इति मु० ।
चतुर्विंशतिमतेऽपि -
"dari aunt पविचेष्टिं तथैवच । वृत प्रयुञ्जानः पुनाति दशपुरुषम् " - इति ॥ यस्तु मेरायण शुद्राचं भुवानः तद्रसेन पुष्टो भवति, तं पुरुषं यथोक्ता श्रध्ययनादयोऽपि न पूतयितुं चमाः । तस्मात् शूद्रानं पद्येन वर्जयेदित्याशयः ।
शूद्रानं दृष्टान्तीकृत्य तदच्छूद्रसम्पर्कादीन् प्रतिषेधति
शूद्रानं शूद्रसम्पर्कः शूद्रेण तु सहासनम् । शूद्राज्ञानागमश्चापि ज्वलन्तमपि पातयेत् ॥३४॥ इति ।
For Private And Personal Use Only
ROL