SearchBrowseAboutContactDonate
Page Preview
Page 389
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org १२ का० ।] प्रायवित्तकाण्डम् | अध्ययनजपहोमास्तावदशेषपापचय हेतुतया पवित्रतामापादय न्तीति धर्मशास्त्रेषु नियम: * । तथाच मनुः, - "वेदाभ्यासेोऽन्वहं शक्त्या महायज्ञक्रिया क्षमा । पापानि महापातकजान्यपि " - इति । नाशयन्या वृहस्पतिरपि - "यथा जातवतोवर्दियार्द्रानपि द्रुमान् । तथा दहति वेदज्ञः कर्मजं दोषमात्मनः " - इति ॥ वसिष्ठोऽपि - “यथाऽग्निर्वायुना पूतो हविषा चैव दीप्यते । मन्त्रयुक्तः समाहितः" इति । तथा जप्यपरो नित्यं Acharya Shri Kailassagarsuri Gyanmandir * डिण्डिमः, इति मु० । + तथैवाध्यापको नित्यं, इति मु० । चतुर्विंशतिमतेऽपि - "dari aunt पविचेष्टिं तथैवच । वृत प्रयुञ्जानः पुनाति दशपुरुषम् " - इति ॥ यस्तु मेरायण शुद्राचं भुवानः तद्रसेन पुष्टो भवति, तं पुरुषं यथोक्ता श्रध्ययनादयोऽपि न पूतयितुं चमाः । तस्मात् शूद्रानं पद्येन वर्जयेदित्याशयः । शूद्रानं दृष्टान्तीकृत्य तदच्छूद्रसम्पर्कादीन् प्रतिषेधति शूद्रानं शूद्रसम्पर्कः शूद्रेण तु सहासनम् । शूद्राज्ञानागमश्चापि ज्वलन्तमपि पातयेत् ॥३४॥ इति । For Private And Personal Use Only ROL
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy