SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १.प.] प्रायश्चित्तकागडम्। २५७ गवोर्धनुवृषभयो मिथनं गोमिथुनं, दशमङ्ख्यकं गोमिथुनं दशगोमिथुनं, विंशतिमङ्ख्याका गाव इत्यर्थः । ननु याज्ञवल्क्येन मावसृगमने गुरुतल्पव्रतमिति निर्दिष्टम्, "पितुः स्वसारं मातुश्च मातुलानौं स्नुषामपि । मातुः सपनौं भगिनौमाचार्य्यतनयां तथा ॥ प्राचार्य्यपनौं स्वसुतां गच्छंस्तु गुरुतल्पगः” इति । वाढम् । कामकृते गुरुतल्पव्रतमस्माभिरपि पूर्ववाक्ये दर्शितं, चान्द्रायणं त्वकामकृते इत्यविरोधः । एतदेवाभिप्रेत्य हारौत श्राह । "पिटव्यस्त्रीगमने स्वस मावस पिटवसृगमने कन्यामगोत्राखस्रौयागमने भागिने योगमने चान्द्रायणम्”–दूति । शङ्खलिखितावपि । "एवं मातुलानौमावसस्नुषादुहिगमने तथाऽऽचार्य्यदुहितरि चान्द्रायणम्”-इति । बृहन्मनुरपि, "चण्डालौं पुल्कगौं म्लेच्छौं १) स्नुषाञ्च भगिनौं सखीम् । मातापित्रोः स्वमारं च निक्षिप्तां शरणागताम् ॥ मातुलानौं प्रव्रजितां सगोत्रां नपयोषितम् ॥ शिष्यभार्थी गुरोर्भायां गत्वा चान्द्रायणचरेत्" इति ॥ चतुर्विंशतिमतेऽपि,-. "पिटवसा मातुलानौ श्वश्रूमाहव्वसा तथा । एता गत्वा स्त्रियो मोहाच्चरेच्चान्द्रायणव्रतम्" इति ॥ * श्वश्रू,-इति मु । (१) म्लेच्छो म्लेच्छकुलजाता । म्लेच्छ स्तु, "गोमांसखादकोयस्त विरुइं बहु भाषते। साचारविहीनश्च सेच्छइत्यभिधीयते' इत्युक्तलक्षणः । 33 For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy