________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१.प.]
प्रायश्चित्तकागडम्।
२५७
गवोर्धनुवृषभयो मिथनं गोमिथुनं, दशमङ्ख्यकं गोमिथुनं दशगोमिथुनं, विंशतिमङ्ख्याका गाव इत्यर्थः । ननु याज्ञवल्क्येन मावसृगमने गुरुतल्पव्रतमिति निर्दिष्टम्,
"पितुः स्वसारं मातुश्च मातुलानौं स्नुषामपि । मातुः सपनौं भगिनौमाचार्य्यतनयां तथा ॥
प्राचार्य्यपनौं स्वसुतां गच्छंस्तु गुरुतल्पगः” इति । वाढम् । कामकृते गुरुतल्पव्रतमस्माभिरपि पूर्ववाक्ये दर्शितं, चान्द्रायणं त्वकामकृते इत्यविरोधः । एतदेवाभिप्रेत्य हारौत श्राह । "पिटव्यस्त्रीगमने स्वस मावस पिटवसृगमने कन्यामगोत्राखस्रौयागमने भागिने योगमने चान्द्रायणम्”–दूति । शङ्खलिखितावपि । "एवं मातुलानौमावसस्नुषादुहिगमने तथाऽऽचार्य्यदुहितरि चान्द्रायणम्”-इति । बृहन्मनुरपि,
"चण्डालौं पुल्कगौं म्लेच्छौं १) स्नुषाञ्च भगिनौं सखीम् । मातापित्रोः स्वमारं च निक्षिप्तां शरणागताम् ॥ मातुलानौं प्रव्रजितां सगोत्रां नपयोषितम् ॥
शिष्यभार्थी गुरोर्भायां गत्वा चान्द्रायणचरेत्" इति ॥ चतुर्विंशतिमतेऽपि,-.
"पिटवसा मातुलानौ श्वश्रूमाहव्वसा तथा । एता गत्वा स्त्रियो मोहाच्चरेच्चान्द्रायणव्रतम्" इति ॥
* श्वश्रू,-इति मु । (१) म्लेच्छो म्लेच्छकुलजाता । म्लेच्छ स्तु, "गोमांसखादकोयस्त विरुइं बहु भाषते। साचारविहीनश्च सेच्छइत्यभिधीयते' इत्युक्तलक्षणः ।
33
For Private And Personal Use Only