________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२५६
पराशरमाधवः ।
.. [१० प.।
अग्नियेत्, लिङ्गं वा मवृषणमुत्छत्याञ्जलाबाधाय दक्षिणाप्रतौौं व्रजेदजिह्ममागरीरनिपातनान्मतः शुड्यतीति । बौधायनोऽपि। "गुरुतल्पगस्तप्ते लौहशयने भयौत ज्वलन्तौं वा सूर्मीमाश्लिष्य लिङ्गं वा सवृषणं परिवास्थाञ्जलावाधाय दक्षिणप्रतीच्योरन्यतरेण गच्छेदानिपातात्" इति। तत्र तयोरिच्छतोः संयोगे तप्तलौहशयनं, स्त्रिया प्रोत्साहितस्य ज्वलत्मा लिङ्गनम्, श्रात्मना प्रोत्साहितायान्तु गमने मषणलिङ्गोत्कर्त्तनादि ।
जननौगमनेऽभिहितं यत् प्रायश्चित्तं, तत् तद्भगिनौगमनेऽप्यतिदिशति,मातृवसृगमेचैवमात्ममेदानिकर्तनम् ॥ ६ ॥ इति ।
एवमितिसाम्यातिदेशान्मानसे क्रीड़ादौ यथोक्तं* व्रतद्वयमवगन्तव्यम् । मेढ़निकर्त्तनेन भरणपर्यन्तव्रतमुपलक्ष्यते । न च जननौतभगिन्योः समानव्रतमयुक्रमिति शङ्कनौयम् । जनन्यामकामकृते तद्भगिन्यां कामकृते च समानत्वसम्भवात् । उपरितनवचनेन त्वज्ञानेनेति विशेषणदेतस्य वचनस्य कामकृतविषयवमवगम्यते ।
अकामकते माटवसृगमने प्रायश्चित्तमाह,अज्ञानेन तु यो गच्छेत् कुर्याच्चान्द्रायणहयम । दशगोमिथुनं दद्याच्छुद्धिं पाराशरोऽब्रवीत्॥१०॥ इति।
* वशिछोक्तं,-इति शा।
For Private And Personal Use Only