________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
१० ब० ।]
प्रायवित्तकाण्डम् |
न्यूनप्रयाससाध्यं सुम्र्म्यालिङ्गनादिमर णमन्यैर्मुनिभिः प्रदर्शितं तत्रो - भयेच्छा ऽन्यतरेच्चादिभेदेन विषयव्यवस्था कल्पनीया । तदाह
मनुः,
“गुरुतल्यभिभाष्यैनस्तप्ते स्वप्यादयोमये ।
सूम जलन्तों वाऽऽशिष्य मृत्युना स विशयति ॥ स्वयं वा शिश्रवृषणादुत्कृत्याधाय चिलौ । ती दिशमातिष्ठेदानिपातादजिह्नगः” - इति ॥ मोऽपि -
Acharya Shri Kailassagarsuri Gyanmandir
“गुरुदाराभिगमनं कृत्वा मोहेन वै दिजः । ज्वलन्तीमायमौ शय्यां संविशेद् गुरुतल्पगः ॥
सूम ज्वलन्तीं वाऽऽश्लिष्य मृत्युना स विशति” - इति । याज्ञवल्क्योऽपि -
“तप्तेऽयः शयने मार्द्धमायच्या योषिता स्वपेत् । गृहौत्त्वोत्त्य वृषणौ नैऋत्यां वोत्सृजेत्तनुम्” - इति ॥ अङ्गिरा अपि
“गुरुतल्पी शिलां तप्तामायसौं वा स्त्रियं विशेत् । मरणाय तदा पयां प्रव्रजेद्दिशमुत्तराम् ॥ शरौरस्य विमोचेण मुच्यते कणोऽभात् ।
गुरुतल्पीति, इति मु० ।
www
२५५
ख्यापयन् गुरुतल्पी वा* तप्ते चैवायसे स्वपेत् ॥ समालिङ्गेत् स्त्रियं वाऽपि तप्तां कार्ष्णायसों मरः " - इति ॥ तप्ते लौहप्रयने गुरुतल्पगः प्रयोत, सुमौं ज्वलन्त वा
For Private And Personal Use Only