SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org १० ब० ।] प्रायवित्तकाण्डम् | न्यूनप्रयाससाध्यं सुम्र्म्यालिङ्गनादिमर णमन्यैर्मुनिभिः प्रदर्शितं तत्रो - भयेच्छा ऽन्यतरेच्चादिभेदेन विषयव्यवस्था कल्पनीया । तदाह मनुः, “गुरुतल्यभिभाष्यैनस्तप्ते स्वप्यादयोमये । सूम जलन्तों वाऽऽशिष्य मृत्युना स विशयति ॥ स्वयं वा शिश्रवृषणादुत्कृत्याधाय चिलौ । ती दिशमातिष्ठेदानिपातादजिह्नगः” - इति ॥ मोऽपि - Acharya Shri Kailassagarsuri Gyanmandir “गुरुदाराभिगमनं कृत्वा मोहेन वै दिजः । ज्वलन्तीमायमौ शय्यां संविशेद् गुरुतल्पगः ॥ सूम ज्वलन्तीं वाऽऽश्लिष्य मृत्युना स विशति” - इति । याज्ञवल्क्योऽपि - “तप्तेऽयः शयने मार्द्धमायच्या योषिता स्वपेत् । गृहौत्त्वोत्त्य वृषणौ नैऋत्यां वोत्सृजेत्तनुम्” - इति ॥ अङ्गिरा अपि “गुरुतल्पी शिलां तप्तामायसौं वा स्त्रियं विशेत् । मरणाय तदा पयां प्रव्रजेद्दिशमुत्तराम् ॥ शरौरस्य विमोचेण मुच्यते कणोऽभात् । गुरुतल्पीति, इति मु० । www २५५ ख्यापयन् गुरुतल्पी वा* तप्ते चैवायसे स्वपेत् ॥ समालिङ्गेत् स्त्रियं वाऽपि तप्तां कार्ष्णायसों मरः " - इति ॥ तप्ते लौहप्रयने गुरुतल्पगः प्रयोत, सुमौं ज्वलन्त वा For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy