SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir '२५8 पराशरमाधवः। [१० ब०। उशनाऽपि । “खट्वाङ्गधारौ गुरुतल्पगः सधणं शिप्रमुत्कृत्य नसतौं दिशमंञलिनाऽऽदाय* ब्रजेदानिपातात्" इति । शङ्खलिखितावपि । “चुरेण शिनवृषणावुल्हात्यादायावेक्षमाणो व्रजेत्”इति । एवं गच्छन् यत्र कुद्यादिना प्रतिबध्यते, तत्रैवामरणान्तं तिष्ठेत् । तदाह वशिष्ठः । “मवृषणं शिश्नमुत्कृत्यांजलावाधाय दक्षिणभिमुखो गच्छेत् । यत्रैव प्रतिहतस्तचैव तिछेदाप्राणविमोकात्।" इति । अज्ञानकृताभ्यामाज्ज्ञानकृतमकजननौगमनेऽपि पूर्वोकादधिकक्लेशोत्पादकं व्रतविशेषं वभिष्ठ आह । “निष्कालकोघताभ्यको गोमयेनामिना पादप्रमृत्यात्मानं दाहयेत्, पूतो भवतीति विज्ञायते"इति ॥ केशाः शिरस्यवस्थिता अलकाः, के अलकाः कालकाः, निर्गताः कालका यस्मादसौ निष्कालकः, मुण्डितभिरा इत्यर्थः । ___ जन्वस्य बधस्य कामकृतसद्गमनविषयत्वे ततोऽभ्यधिकलशप्रदस्य वधान्तरस्याभावात् कामकृताभ्यासे प्रायश्चित्तं न स्यादिति चेत् । जैवम् । गोमयस्यैवेषदाद्रलातिशुष्कत्वादिभेदेन चिरक्षिप्रदाहिनो बधभेदस्य कल्पनीयत्वात्(१) । यत्तु शिश्नच्छेदादिबधान * दिशामालाबाधाय,--इति मु. । + दाप्रलयात्, इति शा। तान्तरस्थाभावात्,-इति सु.। (१) अतिशुष्कगोमयामिना क्षिप्रदाहेन वधोनिष्यद्यते । षदाईगोमयामिना तु चिरदाहेनैव बधोनिष्य द्यते। क्षिपदाहापेक्षया विरदाहे शाधिक्य मिति भावः । For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy