SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra १० अ० ।] www. kobatirth.org प्रायवित्तकाण्डम् | गुह्यभाषणम् 1 "स्मरणं कीर्त्तनं केलिः प्रेक्षणं संकल्पोऽध्यवसायच क्रियानिष्पत्तिरेवच । एतन्मैथुनमष्टाङ्गं वदन्ति ब्रह्मवादिनः । विपरीतं ब्रह्मचर्य्यमेतदेवाष्टलक्षणम्" - इति स्मरणात् । तत्राद्यं व्रतमल्पत्वादप्रवर्त्तकस्मरणादिपञ्चविधापराधविषयं द्वितीयन्तु पूर्व्वस्माद्गुरुत्वात् प्रवर्त्तक सङ्कल्पाध्यवसायविषयं (९), तृतीयन्त्वति महत्वात्क्रियानिष्पत्तिविषयम् । ननु मोहितइत्यभिधानाद कामकृतविषयमिदं, तथाच संकल्पाध्यवसायौ तत्र न सम्भवत इति चेत् । मैवम् । मन्दान्धकारादौ मातेयमित्यज्ञात्वा गमिष्याम्येनामिति सङ्कल्पाध्यवसायसम्भवात् । यद्वा, मातेयमिति ज्ञातेऽपि प्रत्यवायगौरवमज्ञात्वा प्रवृत्तस्य संकल्पाध्यवसायसम्भवात् । न च मातरि भगिन्याञ्च समानं प्रायश्चित्तमुक्तमिति वाच्यम् * । भगिन्यामावृत्तिविषयत्वस्य कल्पनीयत्वात् । शिश्रच्छेदोत्तरकर्त्तव्यं मनुराह, - “स्वयं वा शिश्नवृषणावुक्कृत्याधाय चाञ्जली । नैतों दिशमातिष्ठेदानिपातादजिह्नगः” इति ॥ 躲 Acharya Shri Kailassagarsuri Gyanmandir प्रायवित्तमयुक्तमिति वाच्यम्, -- इति पाठोमम प्रतिभाति । For Private And Personal Use Only २५३ (९) अनेन कम्मैणा इदमिटं फलं साध्यते इत्येवं विषया बुद्धिः सङ्कल्पः । यध्यवसायः पुनः, करिष्याम्येतदिति निश्चयचिकीर्षा वा । सङ्कल्पोऽध्यबसायच्च दयमपि प्रवृत्तिहेतुत्वात् स्मरणादिभ्यो गुथ, - इति बोध्यम् •
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy