SearchBrowseAboutContactDonate
Page Preview
Page 941
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहारकासम् । १८५ तस्थायमभिप्रायः। तत्र यामानुमतिः, “प्रतियहः प्रकाशः स्यात् स्थावरस्य विशेषतः" । इति स्मरणात्. व्यवहारप्रकाशनार्थमेवापेक्ष्यते न पुनामानुमतिमन्तरेण यवहारो न मियतीति । सामन्तानुमतिरपि सौमाविप्रतिपत्तिनिरामार्थम् । एवं तदनुमतिरपि* विभक्तसंशययुदासेन व्यवहारमौकर्यार्थमेव । हिरण्योदकदानमपि विक्रये कर्तव्ये महिरण्योदकं दत्त्वा दानरूपेण स्थावरविक्रयं कुर्यादित्येवमर्था । "स्थावरे विकयो नास्ति कुर्यादाधिमनुज्ञया"-इति खावरविक्रयस्थ निषिद्धत्वात् । “भूमि यः प्रतिवाति यश्च भूमि प्रयच्छति । तावुभौ पुण्यकाणै नियतं स्वर्गगामिनौ”-इति दामप्रतियहयोः प्रशस्तत्वाच। विभागापलापे निर्णयकारमाह यावसक्यः, "विभागनिहवे? ज्ञातिबन्धुमाचिविलेखनः । विभागभावना ज्ञेया सहक्षेत्रैव यौतकैः" इति । * इत्यमेव सर्वत्र पाठः। दायादानुमतिरपि,-इति पाठो मम प्रतिभाति । + हिरण्योदकं दत्त्वा दानरूपेण स्थावरविक्रयं कुर्यादित्येवमर्थः इति का। 1 स्थावरे विक्रयं कुर्यान दानमननुज्ञया, इति शा। निर्णये,-इति शा.। || राष्ट्रविलेखितः, इति का। 49 For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy