________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पराशरमाधवः
ज्ञातयः पिबन्धवः बन्धवस्तु मातुलादयः । लेख्यं विभागपत्रम्। एभिः विभागनिर्णयो ज्ञातव्यः । चौतकैः पृथक्कने ग्रहार्था । अन्यदपि विभागलिङ्गमाह नारदः,
"विभागधर्ममन्देहे दायादानां विनिर्णयः । शामिभिर्भागलेल्येन पृथकार्यप्रवर्तनात् ॥ भ्वावृणमविभकानामेको धर्षः प्रवर्त्तते । विभागे सति धर्मोऽपि भवेत्तेषां पृथक् पृथक् ॥ साहित्वं प्रातिभाव्यध दामग्रहणमेव च । विभका धातरः कुर्युः नाविभकाः परस्परम् । दानग्रहणपश्वनग्रहक्षेत्रप्रतिग्रहाः । । विभकानां पृथक् शेया दानधर्मव्ययागमाः । येषामेताः किया लोके प्रवर्तन्ते खरस्थिषु । विभकानवगच्छेयुलेख्यमप्यन्तरेण तान्" । सहस्पतिरपि,
"पृथगायव्यवधनाः कुसौदध परस्परम् ।
वणिक्यथञ्च ये कुर्युर्विभकास्ते न संशयः" इति । कुसौदवाणिज्यादिभिर्जिङ्गविभागनिर्णयः माध्यायभावे बेदितव्यः । तथा च सएव,
*ज्ञातयः पिटबान्धवामानवान्धवास,-इति शा.स.। + एथक्यञ्चमहायज्ञ श्राद्धादिभिश्च रक्षेत्रैच,-इति शाः । 1 पाक, इति ग्रन्थान्तरोयः पाठः समीचीनः ।
For Private And Personal Use Only