SearchBrowseAboutContactDonate
Page Preview
Page 943
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहारकारहम् । ३० "माह स्थावरखान्यं प्राविभागच सक्थिनाम्। अनुमानेन विज्ञेयं न मस्र्यच माक्षिण" इति । माहमादिसाधकलिङ्गान्यपि भएवाह, "कुशामुबन्धव्याघातहोढं माहसमाधनम्। खस्य भोगः स्थावरस्य विभागस्य पृथग्धनम्" इति । कुलानुबन्धः पूर्वपुरुषेरनुबन्धः। व्याघातः परस्परबोधवलादपरतद्रव्यमुच्यते। दर्शनं खाम्यात्मनोभोगः । परस्परं पृथग्पाणदेविभागलिङ्गलमविभक्तेषु निषिद्धलेनावगन्तव्यम। तथा च याज्ञवल्क्यः, "धावणामथ दम्पत्योः पितः पुषख चैव हि। प्रातिभाव्यन्टणं माध्यमविभा न तु सतम्" इति । साफिलेख्यभुक्तिभिर्नियस्थाशक्यत्वे, “युकिम्बप्यममासु शपथैरेनमर्थ येत्”-दति प्राप्तं दियं निषेधति वृद्धयाज्ञवल्क्यः, "विभागधर्मसन्देह बन्धुमाध्यभिलेखितः। . विभागभावना कार्या न भवेद्देविको क्रिया” इति । कथं तत्र निर्णय इत्याकासायामाह मनुः,-. * यावरं न्यासः, इति ग्रन्थान्तरीयः पाठः । इत्यमेव पाठः सर्वत्र । परन्वसमीचीनः । न स्यातां पत्रसाक्षिण इति ग्रन्थान्तरोयपाठस्तु समोचौगः। इत्यमेव पाठः सर्वत्र । मम तु, थाघातः परस्पररोधः बजादपहले प्रयं शोमुच्यते खस्यात्मनोभोगः, इति पाठः प्रतिभाति । For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy