________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहारकारहम् ।
३०
"माह स्थावरखान्यं प्राविभागच सक्थिनाम्।
अनुमानेन विज्ञेयं न मस्र्यच माक्षिण" इति । माहमादिसाधकलिङ्गान्यपि भएवाह,
"कुशामुबन्धव्याघातहोढं माहसमाधनम्।
खस्य भोगः स्थावरस्य विभागस्य पृथग्धनम्" इति । कुलानुबन्धः पूर्वपुरुषेरनुबन्धः। व्याघातः परस्परबोधवलादपरतद्रव्यमुच्यते। दर्शनं खाम्यात्मनोभोगः । परस्परं पृथग्पाणदेविभागलिङ्गलमविभक्तेषु निषिद्धलेनावगन्तव्यम। तथा च याज्ञवल्क्यः,
"धावणामथ दम्पत्योः पितः पुषख चैव हि।
प्रातिभाव्यन्टणं माध्यमविभा न तु सतम्" इति । साफिलेख्यभुक्तिभिर्नियस्थाशक्यत्वे,
“युकिम्बप्यममासु शपथैरेनमर्थ येत्”-दति प्राप्तं दियं निषेधति वृद्धयाज्ञवल्क्यः,
"विभागधर्मसन्देह बन्धुमाध्यभिलेखितः। . विभागभावना कार्या न भवेद्देविको क्रिया” इति । कथं तत्र निर्णय इत्याकासायामाह मनुः,-.
* यावरं न्यासः, इति ग्रन्थान्तरीयः पाठः । इत्यमेव पाठः सर्वत्र । परन्वसमीचीनः । न स्यातां पत्रसाक्षिण इति ग्रन्थान्तरोयपाठस्तु समोचौगः। इत्यमेव पाठः सर्वत्र । मम तु, थाघातः परस्पररोधः बजादपहले प्रयं शोमुच्यते खस्यात्मनोभोगः, इति पाठः प्रतिभाति ।
For Private And Personal Use Only