________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मराशरमाधवः।
"विभागे यत्र मन्देहो दायादानां परस्परम् ।
पुनर्विभागः कर्तव्यः पृथक् स्थानस्थितेरपि"-इति । यत्र सन्देहो यक्तिभिरपि मोपैति, तत्र पुनर्विभागः कर्त्तव्यइत्यर्थः । यनु तेनैवोकम,
"मकृदंशो निपतति मत्कन्या प्रदीयते ।
मादानं ददातौति चौख्येतानि महत् महत्" इति । तथुनादिभिनिर्णतुं गौ मत्या वेदितव्यम् । स्वयं छतस्थासन्दिग्धस्य पुनः प्रवर्तको राज्ञा दण्डनीय इत्याह रहस्प निः,
"खेच्छाशतविभागो यः पुनरेव विसंवदेत् ।
म राज्ञा खके स्थाप्यः शासनौयोऽनुबन्धतः" इति । अनुबन्धी निर्बन्धनम् ॥
॥०॥ इति दायविभागः ॥ ॥
अथ धूतसमावयाख्ये विवादपदे निरूप्येते । तयोः स्वरूपमाह मनुः,
"श्रमाणिभिर्यक्रियते तल्लोके छूतमुच्यते । प्राणिभिः क्रियते यस्तु स विशेषः समायः” इति। अप्राणिभिः अक्षबन्धमलाकादिभिः । प्राणिभिः कुकुटाभिः । तथा च भारदः,
"अक्षबन्धनशाकाद्यैर्देवनं जियाकारितम् ।
पणकौड़ा वयोभिश्च पदं द्यूतममाइयम्" इति । * जयकारणं,-इति शा।
For Private And Personal Use Only