________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यवहारकाण्डम् ।
अचा पाशकाः। बन्धधर्मयष्टिका । शलाका दन्तादिमध्यो दीर्घचतरसः । श्राद्यशब्देन कपर्दिकादयो यान्ते । तैः पणपूर्वक घदेवनं क्रौड़नं क्रियते तद्द्यूतं, क्योभिः पक्षिभिः कुक्कटादिभिः वकलाम* उन्मत्तमेषादिभिश्च प्राणिभिर्या पणपूर्विका क्रौड़ा कियते सा समाकय इत्यर्थः । दृहस्पतिरपि,
"परिग्रहीताश्चान्योन्यं पक्षिमेषवृषादयः ।
प्रहरन्तौ हतपणास्तं वदनि समाइयम्" इति । चूतस्थानं मभिकेनाधिष्ठितं कार्यमित्याह मएव,___ "मभिकाधिष्ठिता कार्या तस्करज्ञानहेतवे"-इति । अब पक्षान्तरमाह नारदः,
"अथवा कितवो राशे दवा भागं यथोदितम् ।
प्रकाशदेवनं कुर्युरची दोषो न विद्यते” इति । द्यूतमभाऽधिकारिणे दृत्तिमाह याज्ञवल्क्यः,"म्लहे प्रतिकवृद्धेस्तु मभिकः पञ्चकं शतम् ।
चीयात् धूतकितवादितराद्दशकं शतम्" इति । परस्परमोत्या कितवपरिकल्पितपणे म्खहः। तत्र तदाश्रया एकशतपरिमिता तदधिकपरिमाणा वा वृद्धिर्यस्थासौ गतिकवृद्धिः, तस्मात् कितवात् पञ्चकं शतं मभिकः अात्महत्यर्थं ग्री
* वकालावान्, इति का० । मम तु, कलास,-इति पाठः प्रति
भाति । . + प्रहरन्ति, इति शा।
रेवं,-इति का।
For Private And Personal Use Only