SearchBrowseAboutContactDonate
Page Preview
Page 946
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पराशरमाधवः । चात् । पञ्चपणश्रयो यस्मिन् मते तत् शतं पञ्चकम् । जितग्रहस्य(१) विभनितमं भागं टौयादिति यावत् । कितवनिवामार्थं शाखा सभा, तचाधिष्ठितः मभिकः। सभापतिस्तु कल्पिताक्षादिनिखिलकौड़ोपकरणः तदुपचितद्रव्योपजीवी। इतरस्मादपूर्णतः कितवाद्दशकं जितस्यास्य दशमं भागं ग्रीयादित्यर्थः । एवं स्थापितस्य मभिकस्य कृत्यमाह मएव,___ "म सम्यक् पासितो दद्याद्राज्ञे भागं यथाशतम् । जितमुद्राहयेत् जेचे दद्यात् सत्यं वचः छमौ” इति । यः कृप्तवृत्तिनाधिकारी राशा धूर्तकितवेभ्यो रचितः स राज्ञे यथाप्रतिपत्रमंशं दद्यात् । जितं द्रव्यं पराजितसकाशादासेषादिना उद्धृत्य जेचे दद्यात् । तथा धमौ भूत्वा द्यूतकारिण विश्वासार्थ सत्यं वचो दद्यात् । सहस्पतिरपि, "सभिको ग्राहकस्तच दद्याज्जेचे भूपाय "-इति । पराजितकितवानां बन्धनादिना पणग्राहकोभवेत्। पणग्रहणादागेव स्वकीयं पणं जेचे यथाभागं दद्यादित्यर्थः । तथा च कात्यायनः, "जेतुर्दद्यात्वकं द्रव्यं जितं याचं चिपक्षकम् । सद्यो वा मभिकेनेव कितवात्तु न संशयः" इति । यदा ममिको बेचे जितं द्रव्यं दापयितुं न शक्रः, तदा राजा दापयेदित्याह याज्ञवलक्या, * इत्यमेव तर्बत्र पाठः । (१) रश्रुतेलश्रुतिरित्यनुशासनात् ग्रह पदेनात्र ग्लइ उक्त इति मन्तव्यम् । For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy