________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहारकाइम्।
१
"प्राप्ते मृपतितो भागे प्रसिद्धे धूनमण्डले ।
जितं समभिके स्थाने दापयेदन्यथा न तु"-इति। अन्यथा प्रकने मभिकरहिते श्रौतराजभागे(९) धूते जितं पणं बेचे न दापयेदित्यर्थः। पत्र जयपराजयविप्रतिपत्तो निर्णयकारणमा सएव,
"द्रष्टारो व्यवहाराणा माविणच तएव हि।
घूताख्यव्यवहाराणं द्रष्टारस्तु तएव हि"-इति । कितव एव राज्ञा नियोकव्यः, न तु श्रुताध्ययनसम्पब इत्यु मालवण: । माक्षिणय तएव चूतकारा एक । विष्णुरपि,
"कितवेवेव तिष्ठेरन् कितवाः संशयं प्रति। .
यएव तत्र द्रष्टारस्तएवैषान्तु माचिण:"-इति । साक्षिणां परस्परविरोधे राजा विचारदित्याह रहस्पतिः,
"उभयोरपि मन्दिग्धौ कितवाः स्युः परोक्षकाः ।
यदा विवेषिणस्ते तु तदा राजा विचारयेत्” इति । कूटयूतकारिणो दण्डमाह याज्ञवल्क्यः,
"राज्ञा मचि निर्वास्थाः कूटासोपाधिदेविनः" इति । कूटैरहादिभिरुपाधिभिर्मणिमन्त्रादौनामिति वचनेना ये दिथन्ति तान् श्वपदेनाइथिला स्वराहानिर्वामयेदित्यर्थः । निर्वासने विशेषमाह नारदः,* कितवा एव तिछेरन् कितवानां शमं प्रति,-इति शा। + इत्यमेव पाठः सर्वत्र । (१) अजीतो राज्ञभागो यस्मात्, मिनित्यर्थः ।
For Private And Personal Use Only