________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३९२
पराशरमाधवः।
“कूटाचदेविनः पापान् राजा रानादिवासयेत् ।
कठेक्षमालामालय स शेषां विनयः स्मृतः" इति । दण्डने विशेषमाह विष्णुः । “छूते कूटाचदेविना करच्छेदः, उपाधिदेविना मन्दंशच्छेदः* " इति।। अनियुकबूतकारिणे दण्डमाह नारदः,
"अनिर्दिष्टस्त यो राजा द्यूत कुर्वीत मानवः ।
स शतं प्राप्नुयात्कामं विनयश्चैव मोऽईति" इति । इते विहितं कर्मजातं ममाइये अतिदिशति याज्ञवल्क्यः,- "एष एव विधियः प्राणिते समाकये” इति ।
मभिकत्तिकल्पनादिशक्षणो धर्मः समाइयेऽपि विज्ञेय इत्यर्थः । प्राणियते प्राणिनां जयपराजयौ तत्वामिनोरित्याइ रहस्पतिः,
"दन्दयुद्धेन यः कचिदवसादमवावान् । - तत्वामिना पणेदेयो यस्तत्र परिकल्पितः" इति । पएपरिकल्पनमपि तातमित्याह नारदः,
"परिहामकृतं यच यचाप्यविदितं नृपो।
तत्रापि नामुयात् काम्यमथवाऽनुमतं तयोः" इति । काम्यः कामः पणः । यत्तु मनुनोत्रम्,
"धूतं समाइयश्चैव यः कुर्यात्कारयेत वा ।
तन् सर्वान् घातयेद्राला शूद्रांच दिनविनिमः । • द्यूते कूटाक्षदेवौनां करच्छेदः प्रशस्यते । __ उपाधिदेविनां दण्डः करच्छेद इति स्मना, इवि शा। + कर्तवं विदितं वया,-इति शा।
For Private And Personal Use Only