SearchBrowseAboutContactDonate
Page Preview
Page 948
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३९२ पराशरमाधवः। “कूटाचदेविनः पापान् राजा रानादिवासयेत् । कठेक्षमालामालय स शेषां विनयः स्मृतः" इति । दण्डने विशेषमाह विष्णुः । “छूते कूटाचदेविना करच्छेदः, उपाधिदेविना मन्दंशच्छेदः* " इति।। अनियुकबूतकारिणे दण्डमाह नारदः, "अनिर्दिष्टस्त यो राजा द्यूत कुर्वीत मानवः । स शतं प्राप्नुयात्कामं विनयश्चैव मोऽईति" इति । इते विहितं कर्मजातं ममाइये अतिदिशति याज्ञवल्क्यः,- "एष एव विधियः प्राणिते समाकये” इति । मभिकत्तिकल्पनादिशक्षणो धर्मः समाइयेऽपि विज्ञेय इत्यर्थः । प्राणियते प्राणिनां जयपराजयौ तत्वामिनोरित्याइ रहस्पतिः, "दन्दयुद्धेन यः कचिदवसादमवावान् । - तत्वामिना पणेदेयो यस्तत्र परिकल्पितः" इति । पएपरिकल्पनमपि तातमित्याह नारदः, "परिहामकृतं यच यचाप्यविदितं नृपो। तत्रापि नामुयात् काम्यमथवाऽनुमतं तयोः" इति । काम्यः कामः पणः । यत्तु मनुनोत्रम्, "धूतं समाइयश्चैव यः कुर्यात्कारयेत वा । तन् सर्वान् घातयेद्राला शूद्रांच दिनविनिमः । • द्यूते कूटाक्षदेवौनां करच्छेदः प्रशस्यते । __ उपाधिदेविनां दण्डः करच्छेद इति स्मना, इवि शा। + कर्तवं विदितं वया,-इति शा। For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy