________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहारकाडम्।
२९३
प्रकासमेतत् तास्वयं यद्देवनसमाइयो। तयोनित्यं प्रतौघाते नृपतिर्यनवान् भवेत् ॥ घतं समाहृयश्चैव राजा राने निवारयेत् । राज्यान्तकरणावेतौ दौ दोषौ पृथिवौचिताम् ॥ कितवान् कुशौलवान् कौलान् पाषण्डानपि मानवान् ।
विकर्मस्थान् शौण्डिकांच चिमं निर्वासयेत्पुरात्"-इत्यादि, तत्सर्वं कूटाक्षदेवनविषयतया राज्ञामध्यक्षसभिकरहितविषयतया वा योग्यम् । अतएव दृहस्पतिः,
"तं निषिद्धं मनुना सत्यशौचसुखापहम्।। अभ्यनुज्ञातमन्यैस्तु राजभागसमन्वितम् ॥ मभिकाधिष्ठितं काय तस्करज्ञानहेतना" इति ।
इति चूतसमाइयाख्ये विवादपदे निरूपिते । प्रसक्तोद्देशकमानुरोधेन ऋणादानादिसमात्यान्तान्यष्टादशव्यवहारपदानि निरूपितानि ।
अथ वृहस्पतिना निरूपितं प्रकीर्णकाख्यं
विवादपदमभिधीयते। तस्य लक्षणभेदी नारदेन निरूपितौ,
"प्रकीर्णकेषु विज्ञेया व्यवहारा नृपाश्रयाः ॥ राधामाज्ञापतौघातस्तत्कर्मकरणं तथा। • एथिवीपतो,-इति शा। + धनाप्य,-इति का ।
50
For Private And Personal Use Only