SearchBrowseAboutContactDonate
Page Preview
Page 949
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहारकाडम्। २९३ प्रकासमेतत् तास्वयं यद्देवनसमाइयो। तयोनित्यं प्रतौघाते नृपतिर्यनवान् भवेत् ॥ घतं समाहृयश्चैव राजा राने निवारयेत् । राज्यान्तकरणावेतौ दौ दोषौ पृथिवौचिताम् ॥ कितवान् कुशौलवान् कौलान् पाषण्डानपि मानवान् । विकर्मस्थान् शौण्डिकांच चिमं निर्वासयेत्पुरात्"-इत्यादि, तत्सर्वं कूटाक्षदेवनविषयतया राज्ञामध्यक्षसभिकरहितविषयतया वा योग्यम् । अतएव दृहस्पतिः, "तं निषिद्धं मनुना सत्यशौचसुखापहम्।। अभ्यनुज्ञातमन्यैस्तु राजभागसमन्वितम् ॥ मभिकाधिष्ठितं काय तस्करज्ञानहेतना" इति । इति चूतसमाइयाख्ये विवादपदे निरूपिते । प्रसक्तोद्देशकमानुरोधेन ऋणादानादिसमात्यान्तान्यष्टादशव्यवहारपदानि निरूपितानि । अथ वृहस्पतिना निरूपितं प्रकीर्णकाख्यं विवादपदमभिधीयते। तस्य लक्षणभेदी नारदेन निरूपितौ, "प्रकीर्णकेषु विज्ञेया व्यवहारा नृपाश्रयाः ॥ राधामाज्ञापतौघातस्तत्कर्मकरणं तथा। • एथिवीपतो,-इति शा। + धनाप्य,-इति का । 50 For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy