________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रायश्चित्तकाण्डम् ।
१२३
स्पृष्ट्वा रजस्वलाऽन्योन्यं ब्राह्मणी वैश्यजा तथा ॥१३॥ पादहीनं चरेत् पूर्वी पादमेकमनन्तरा। स्पृष्ट्वा रजस्वलाऽन्योन्यं ब्राह्मणी शूद्रजा तथा ॥१४॥ कच्छेण शुद्ध्यते पूवा शूद्रा दानेन शुद्ध्यति । ____ इयोाह्मण्योरजस्वलयोरन्योन्यं म्पर्श मति तत श्रारभ्य बानप
य॑न्तमुभयोराहारत्यागः । चिरात्रकृच्छं चरेत् । एतच महशयना'दिचिरस्प विषयम् । सकृत् स्पर्श तु काश्यपोकं द्रष्टव्यम्;
“रजस्खला च मंस्पृष्टा ब्राह्मण्या ब्राह्मणौ यदि ।
एकरात्रं निराहारा पञ्चगव्येन शयति"-- इति ॥ ब्राह्मणौक्षत्रिययोः स्पर्भ ब्राह्मण्याः कृच्छ्राद्वै चत्रियायाः पादकळं, ब्राह्मणौवेश्ययोः स्पर्श ब्राह्मण्याः पादोनं कळू वैश्यायाः पादकळू, ब्राह्मणौशूद्रयोः म्पर्श ब्राह्मणाः प्राजापत्यं शूद्रायाः पादोनम् । एतत्सव्वं कामकारविषयम् । तथाच वृद्धवसिष्ठः,
"स्पृष्ट्वा रजस्खलाऽन्योन्यं ब्राह्मणौ शूद्रजाऽपिच । कृच्छ्रेण शुद्यते पूर्वा शूद्रा दानेन यति ॥ स्पृष्ट्वा रजखलाऽन्योन्यं ब्राह्मण वैश्याऽपिच । पादहीनं चरेत् पूर्वा कृच्छ्रपादं तथोत्तरा। स्पष्दा रजस्वलाऽन्योन्यं ब्राह्मणौ क्षत्रिया तथा ॥ कृच्छ्राद्धात् रायते पूर्वा उत्तरा तु तदद्भुतः। स्पृष्ट्वा रजखलाऽन्योन्यं चत्रिया शूद्रजाऽपिच ॥ उपवामैस्विभिः पूर्वा बहोरात्रेण चोत्तरा। पहा रजखखाऽन्योन्यं क्षत्रिया वैग्यजाऽपिच ॥
For Private And Personal Use Only