SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org पराशर माधवः । Acharya Shri Kailassagarsuri Gyanmandir १२२ यः करोत्येकराचेण वृषणीसेवनं द्विजः ||८|| स मैगजपन् नित्यं चिभिर्वर्षैर्विशुद्ध्यति । जप्यविशेषानभिधानात् सामान्यप्राप्ताया गायत्र्याजप्यत्वमत्राव - गन्तव्यम् (१) । रात्रौ चण्डालादिस्पर्शे शुद्धिं प्रश्नपूर्वकमाह - अस्तङ्गते यदा सूर्य्ये चण्डालं पतितं स्त्रियम् ॥१॥ वतिकां स्पृशतश्चैव* कथं शुद्धिर्विधीयते ॥ जातवेदःसुवर्णच्च सोममार्गं विलोक्य च ॥१०॥ ब्राह्मणानुगतश्चैव स्नानं कृत्वा विशुद्धयति । [७ ८० । जातवेदाश्च सुवर्णञ्च जातवेदः सुवर्णम् । शुक्लपचे सोमदर्शनसम्भवे सोमाविलोकनौयः, तदलाभे वह्निस्तस्याप्यभावे सुव तस्याप्यभावे वोममार्गः। एतेषामन्यतमं विलोक्य विप्रेरनुज्ञातः स्वायात् । रजस्वलयोर्येाषितोरन्योन्यसंस्पर्शे वर्णक्रमेण शुद्धिमाह - स्पृष्ट्वा रजस्वलाऽन्योन्यं ब्राह्मणी ब्राह्मणी तथा ॥ ११ ॥ तावत्तिष्ठेन्निराहारा चिराचेणैव शुद्धयति । स्पृष्ट्वा रजस्वलाऽन्योन्यं ब्राह्मणी क्षत्रिया तथा ॥ १२ ॥ अर्द्धकृच्छ्रं चरेत् पूर्व्वी पादमेकमनन्तरा । * सूतिकां च शवं चैव, इति मु० । (१) “ मन्त्रानादेशे गायत्री " - इति सारणादिति भावः । For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy