SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रायश्चितकाखम्। १२१ मासं तद्रजः पिवनि। अमत्युतुदर्शने दादोऽपि वर्षे कन्यादानप्रतिग्रहो न निषिद्धौ । अतएव मनुः, “त्रिंशदों बहेत् कन्यां नद्यां दादशवार्षिकीम् । व्यष्टवर्षोऽष्टवर्षी वा धर्मे सौदति मत्वरः” इति ॥ चतुदर्शने सत्यप्रदाता न केवलं पिढनेव नरके पातयति, किन्तु खयमपि सकुटुम्बः पतेदित्याह,माता चैव पिता चैव ज्येष्ठो भ्राता तथैवच ॥६॥ चयस्ते नरकं यान्ति दृष्ट्वा कन्यां रजस्वलाम्। मात्रादयस्त्रयः, कन्याप्रदानाधिकारिण: सानुपलक्षयन्ति। ते च पूर्वमेव, 'पिता पितामहः' इत्यादि वचनोदाहरणेन विवाहप्रकरणे प्रदर्शिताः। रजोदर्शनात् प्रागदानं यथा नरकहेतुः, तथा रजसलोहाहोऽपि मरक हेतुरित्याहयस्ता समुद्दाहेत् कन्यां ब्राह्मणेमदमोहितः ॥७॥ असम्भाष्योधपाङक्तयः स विप्रो वृषलीपतिः। तां दृष्टरजसम् । असम्भाव्यत्वापाकवयोहतवृषलौपतित्वम्। विवाहात् पूर्व दृष्टरजस्का वृषली। तथाच मनुः, "पितरी हे तु था कन्या रजः पश्यत्यसंस्कृता । मा कन्या वृषलो शेया तत्पतिर्दृषलीपतिः" । यस्तु मदमोहादिनाऽतिक्रान्तनिषेधस्तामुद्दाह्य महगुवा कथश्चिदैवयोगादनुतप्येत्तदा तस्य द्धिप्रकारमाह, 168 For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy