________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रायश्चितकाखम्।
१२१
मासं तद्रजः पिवनि। अमत्युतुदर्शने दादोऽपि वर्षे कन्यादानप्रतिग्रहो न निषिद्धौ । अतएव मनुः,
“त्रिंशदों बहेत् कन्यां नद्यां दादशवार्षिकीम् ।
व्यष्टवर्षोऽष्टवर्षी वा धर्मे सौदति मत्वरः” इति ॥ चतुदर्शने सत्यप्रदाता न केवलं पिढनेव नरके पातयति, किन्तु खयमपि सकुटुम्बः पतेदित्याह,माता चैव पिता चैव ज्येष्ठो भ्राता तथैवच ॥६॥ चयस्ते नरकं यान्ति दृष्ट्वा कन्यां रजस्वलाम्।
मात्रादयस्त्रयः, कन्याप्रदानाधिकारिण: सानुपलक्षयन्ति। ते च पूर्वमेव, 'पिता पितामहः' इत्यादि वचनोदाहरणेन विवाहप्रकरणे प्रदर्शिताः।
रजोदर्शनात् प्रागदानं यथा नरकहेतुः, तथा रजसलोहाहोऽपि मरक हेतुरित्याहयस्ता समुद्दाहेत् कन्यां ब्राह्मणेमदमोहितः ॥७॥ असम्भाष्योधपाङक्तयः स विप्रो वृषलीपतिः।
तां दृष्टरजसम् । असम्भाव्यत्वापाकवयोहतवृषलौपतित्वम्। विवाहात् पूर्व दृष्टरजस्का वृषली। तथाच मनुः,
"पितरी हे तु था कन्या रजः पश्यत्यसंस्कृता ।
मा कन्या वृषलो शेया तत्पतिर्दृषलीपतिः" । यस्तु मदमोहादिनाऽतिक्रान्तनिषेधस्तामुद्दाह्य महगुवा कथश्चिदैवयोगादनुतप्येत्तदा तस्य द्धिप्रकारमाह,
168
For Private And Personal Use Only