________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२०
पराशरमाधवः।
कालौना शद्धिर्विवेचिता। इदानी विवाहात् प्राचीनां परविं विविनतिअष्टवर्षा भवेह्रौरो नववर्षा तु रोहिणी ॥ ४ ॥ दशवर्षा भवेत् कन्या अत जई रजस्वला ।
गौ-दयस्तित्र उद्दाहाय शुद्धाः । तदातः फलविशेषस्मरणात्। रजस्वला त्वउद्धा,तदानस्य निन्दितत्वात् । तत्र फलनिन्दे दर्शयति वृहस्पतिः,
"गौरौं ददनाकपृष्ठं वैकुण्ठं रोहिणों ददत् ।
कन्यां ददवह्मलोकं रौरवन्तु रजस्वलाम्”-इति॥ यद्यप्येकादशे वर्षे रजोदर्शनं न प्रतिनियतं, तथापि कासुचिदर्शनात् तत्सम्भावनया रजखलेति निर्देशः। तां ददद्रौरवं नरकं प्राप्नोति इति शेषः।
कन्यायामशुद्धिमभिप्रेत्यात अर्द्ध रजस्वलेत्युक्तं, तामेवाद्धिं प्रदर्शयितुमदातारं निन्दति,प्राप्ते तु हादशे वर्षे यः कन्यां न प्रयच्छति ॥५॥ मासि मासि रजस्तस्याः पिवन्ति पितरः स्वयम्*।
ऋतुदर्शनमुपलचयितुं द्वादशे वर्षे इत्युक्तम् । अतएव गौतमेन, “प्रदानं प्राग्रतुदर्शनात्" इत्युक्तम् । यमोऽप्येतदेव पाह,
"तस्मादुद्दाहयेत् कन्यां यावत्र मतौ भवेत्” इति। अतच सतुदर्भनात् प्राग्यो न प्रयच्छति, तस्य पितरः प्रति* पितरोऽनि -इति मु ।
For Private And Personal Use Only