________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रायश्चित्तकाण्डम् ।
११८
सोमसूर्योपातेन मारुतस्पर्शनेन च ॥
गदा मूत्रपुरोषेण शुधन्याप इति स्मृताः" इति । उधिष्टाधुपघाताभावेऽपि गवां पानाद् यदुदकं न कोयते तदेव शुद्धं न तु ततोऽन्त्यम् । तदाह देवलः,
"अविगन्धारमोपेता निर्मलाः पृथिवीगताः ।
अशोणाश्चैव गोपालादापः शद्धिकराः स्मृताः” इति ॥ मनुरपि,--
"आपः श्रद्धा भूमिगता देशय यासु गोर्भवेत् ।
अव्याप्ताश्वेदमेध्येन गन्धवर्णरमान्विताः" इति ॥ नवोदके कालात् द्धिमाह यमः,
"अजागावो महिय्यश्च नारौ चैव प्रसूतिका।।
दशरात्रेण शुद्यन्ति भूमिष्ठं च नवोदकम्” इति ॥ उद्धृतोदकं प्रति देवलाह,
"उद्धृताश्चापि शयन्ति शुद्धैः पात्रैः समुद्धताः।
एकराचोषिताश्चापम्त्याज्या शुद्धा अपि स्वयम्" इति ॥ यमोऽपि,
"अपोनिशि न ग्रझौयानुहबपि कदाचन ।
निधायानिमुपासां धानोधाम्न इतौरयेत्” इति ॥ पूर्व 'रजसा रायते नारौ'-इत्यत्र योषितो विवाहोत्तर
* मासतोऽस्पर्शनेन,-इति शा० । ब्रिामण्यश्च प्रसूतिकाः, इति मु० ।
For Private And Personal Use Only