SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ११० पराशरमाधवः । [७ प. दयमेव शद्धिरुपानदादिदूषणेऽपि । तदाह आपस्तम्बः, "उपानच्छेभविषमूत्रं स्त्रौरजोऽमेध्यमेवच । पतिते दूषिते कूपे कुम्भानां शतमुद्धरेत्”-दति ॥ मृतशरीरजरणकृतायामत्यन्तोपहतौ विष्णुराह, "मृतपञ्चनखात् कूपादत्यन्तोपहतात्तथा । अपः समुद्धरेत् सर्वाः मेषं शास्त्रेण शोधयेत् ॥ वहिप्रज्वालनं कृत्वा कूपे पक्केष्टकाचिते । पञ्चगव्यं न्यसेत्तत्र नवतोयसमुद्भवे” इति। मनुष्यशरीरजरणेऽप्येवमेव शुद्धिः । तदाह हारोतः, “वापीकूपतड़ागेषु मानुष्यं शौर्यते यदि। अस्थिचर्मविनिर्मुकं दूषितं वखरादिभिः । उद्धृत्य तब्बलं सर्व शोधनं परिमार्जनम्” इति । प्रौढ़ेषु तड़ागादिषु नास्ति दोषः । नदाह विष्णुः, "जलाशयेष्वथाल्येषु स्थावरेषु महौतले। कूपवत् कथिता शद्धिमहत्सु च न दुषणम्" इति । देवलोऽपि, "अक्षुद्राणामपां नास्ति प्रभूतानाच दूषणम् । स्तोकानामुद्धतानाञ्च कम्मले दूषणं भवेत्” इति ॥ अस्योदकेष्वपि पूर्वादाहतादोषादल्पे दोषे विष्णुराह, "श्रव्याप्तं चेदमेथेन तददेव शिलागतम् । • पिसागते,-इति मु.। For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy