________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
११०
पराशरमाधवः ।
[७ प.
दयमेव शद्धिरुपानदादिदूषणेऽपि । तदाह आपस्तम्बः,
"उपानच्छेभविषमूत्रं स्त्रौरजोऽमेध्यमेवच । पतिते दूषिते कूपे कुम्भानां शतमुद्धरेत्”-दति ॥ मृतशरीरजरणकृतायामत्यन्तोपहतौ विष्णुराह,
"मृतपञ्चनखात् कूपादत्यन्तोपहतात्तथा । अपः समुद्धरेत् सर्वाः मेषं शास्त्रेण शोधयेत् ॥ वहिप्रज्वालनं कृत्वा कूपे पक्केष्टकाचिते ।
पञ्चगव्यं न्यसेत्तत्र नवतोयसमुद्भवे” इति। मनुष्यशरीरजरणेऽप्येवमेव शुद्धिः । तदाह हारोतः,
“वापीकूपतड़ागेषु मानुष्यं शौर्यते यदि। अस्थिचर्मविनिर्मुकं दूषितं वखरादिभिः ।
उद्धृत्य तब्बलं सर्व शोधनं परिमार्जनम्” इति । प्रौढ़ेषु तड़ागादिषु नास्ति दोषः । नदाह विष्णुः,
"जलाशयेष्वथाल्येषु स्थावरेषु महौतले।
कूपवत् कथिता शद्धिमहत्सु च न दुषणम्" इति । देवलोऽपि,
"अक्षुद्राणामपां नास्ति प्रभूतानाच दूषणम् । स्तोकानामुद्धतानाञ्च कम्मले दूषणं भवेत्” इति ॥ अस्योदकेष्वपि पूर्वादाहतादोषादल्पे दोषे विष्णुराह,
"श्रव्याप्तं चेदमेथेन तददेव शिलागतम् ।
• पिसागते,-इति मु.।
For Private And Personal Use Only