________________
Shri Mahavir Jain Aradhana Kendra
११६
www. kobatirth.org
पराशर माधवः ।
Acharya Shri Kailassagarsuri Gyanmandir
[१२ ५० ।
"आत्मतुल्यं सुवर्ण वा दद्यादिवाऽथवा ऋतुम् ।
पडव्दं वा चरेत् कृच्छ्रं जपयज्ञपरायणः ।
तीर्थाभिगमने विद्वान् तस्मात् स्तेयात् प्रमुच्यते " - इति ॥
तनात्मतुल्य सुवर्णदानमत्यन्तधनिकविषयम् । क्रतुर्धनिको त्रियविषयः । षवार्षिकन्तु तीर्थयात्रासहितं निर्द्धमश्रोत्रियविषयम् । स्लेयप्रायश्चित्तं मत्रापहतं धनं स्वामिने दत्वैव कार्य्यम् ।
"स्तेये ब्रह्मखभूतस्य सुवर्णादेः कृते पुनः । खामिनेऽपहतं देयं तां लेकादशाधिकम्"-इति
For Private And Personal Use Only
करणात्। यदा त्वक्त्या राजा हन्तुमप्रवृत्तः तदा वभिष्ठो द्रष्टव्यम् । " स्तेनः प्रकीर्णकेशी राजानमभियाचेत ननस्तसमें राजा उडुम्बरं शस्त्रं दद्यात् तेनात्मानं प्रमापयेत्, मरणात् पूतो भवति" - इति । उडुम्बरं ताम्रमयम् । यदा सुवर्णमपहृत्य तदभुक्वा तदानीमेवानुतापेन प्रत्यर्पयेत्, तदाऽऽपतम्बकं द्रष्टव्यम् । “चतुर्थकालमिताशनेन त्रिवर्षमवस्थानम् " - दति । मानमापचारे तु समन्तु - राह | "सुवर्णस्तयो दादशरात्रं वायुभचः पूतो भवति इति । गुरुश्रोत्रिययामभ्यवादिगणोपेताष्ट्रव्य भूयोऽमरुदप
हारे मिठो
द्रष्टव्यम् । “निष्कालकोष्टताभ्वको मोमयानिना पादप्रभृति श्रात्मानं प्रमापयेत् प्रतो भवतीति विज्ञायते " - इति । इत्यं सुवर्णस्तयप्रायश्चित्तमभिहितम् । गुक्तन्यगप्रायश्चित्तं
दशमाध्यायें मातरं भगिनोमित्यच प्रपञ्चितम् । यस्तु पतितब्रह्महादिभिः मह संवत्सरं संमर्ग हत्वा स्वयमपि पतितस्तम्य
प्रायश्चित्तं मनुराह