SearchBrowseAboutContactDonate
Page Preview
Page 425
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १२ १० 11 प्रायश्चित्तकाण्डम् । ४१५ प्रमादिकत्वमसम्भावितमिति मनीयम्। यदा वस्त्रप्रान्नग्रथितं सुवर्ण सुवर्णत्वेनाज्ञात्वाऽपहरति, अपहत्य चान्यस्मै ददाति नाशयति वा ; न पुनः खामिने प्रत्यर्पयति, तदा सम्भवत्येवाकामतोऽप्ययहारः। तादृशेऽपहारे सबनस्थबाह्मणवत्तपमा शद्धि ष्टव्या। तपसोविशेषस्तु मनुना दर्शिनः, "तपमाऽपनुनुत्मस्तु सुवर्णस्तेयजं मलम्। बालवामा द्विजोऽरण्ये चरेशावधवतम्"-दति ॥ सुवर्णान् न्यूनपरिमाणेषु हेमस ऋतभेदाः षट्त्रिंशन्मते दर्शिताः, "बालायमापइते प्राणायाम समाचरेत् । लिचमात्रेऽपिच तथा प्राणायामत्रयं बुधः ॥ राजमर्षपमाचे च प्राणायामचतुष्टयम् । गायचष्टमहम्मञ्च जपेत् पापविशुद्धये ॥ गौरमर्षपमाचे तु माविबौं वै दिनं जपेत् । यवमात्रसुवर्णस्य प्रायश्चित्तं दिनदयम् ॥ सुवर्णकशालाकमपत्य द्विजोत्तमः। कुर्थात् मान्नपनं कच्छं तत्पापस्थापनुत्तये ॥ अपत्य सुवर्णस्य भाषमात्रं द्विजोत्तमः । गोमूत्रयावकाहारस्त्रिभिास विभाड्यति ॥ सुवर्णस्यापि हरणे वत्सरं यावको भवेत् । अर्द्ध प्रापणन्तिक ज्ञेयमयवा ब्रह्माहवतम्'-दति ।। वत्सरयावकाशनं किञ्चिन्यूनसुवर्णपहारविषयम्। सुवर्णापहारे हादभवार्षिकविधानात् । यत्तु चतुर्विंशतिमतेऽभिहितम्, For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy