________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२ १० 11
प्रायश्चित्तकाण्डम् ।
४१५
प्रमादिकत्वमसम्भावितमिति मनीयम्। यदा वस्त्रप्रान्नग्रथितं सुवर्ण सुवर्णत्वेनाज्ञात्वाऽपहरति, अपहत्य चान्यस्मै ददाति नाशयति वा ; न पुनः खामिने प्रत्यर्पयति, तदा सम्भवत्येवाकामतोऽप्ययहारः। तादृशेऽपहारे सबनस्थबाह्मणवत्तपमा शद्धि ष्टव्या। तपसोविशेषस्तु मनुना दर्शिनः,
"तपमाऽपनुनुत्मस्तु सुवर्णस्तेयजं मलम्।
बालवामा द्विजोऽरण्ये चरेशावधवतम्"-दति ॥ सुवर्णान् न्यूनपरिमाणेषु हेमस ऋतभेदाः षट्त्रिंशन्मते दर्शिताः,
"बालायमापइते प्राणायाम समाचरेत् । लिचमात्रेऽपिच तथा प्राणायामत्रयं बुधः ॥ राजमर्षपमाचे च प्राणायामचतुष्टयम् । गायचष्टमहम्मञ्च जपेत् पापविशुद्धये ॥ गौरमर्षपमाचे तु माविबौं वै दिनं जपेत् । यवमात्रसुवर्णस्य प्रायश्चित्तं दिनदयम् ॥ सुवर्णकशालाकमपत्य द्विजोत्तमः। कुर्थात् मान्नपनं कच्छं तत्पापस्थापनुत्तये ॥ अपत्य सुवर्णस्य भाषमात्रं द्विजोत्तमः । गोमूत्रयावकाहारस्त्रिभिास विभाड्यति ॥ सुवर्णस्यापि हरणे वत्सरं यावको भवेत् ।
अर्द्ध प्रापणन्तिक ज्ञेयमयवा ब्रह्माहवतम्'-दति ।। वत्सरयावकाशनं किञ्चिन्यूनसुवर्णपहारविषयम्। सुवर्णापहारे हादभवार्षिकविधानात् । यत्तु चतुर्विंशतिमतेऽभिहितम्,
For Private And Personal Use Only