________________
Shri Mahavir Jain Aradhana Kendra
१२ च० ।]
www. kobatirth.org
*---
प्रायश्चित्तकाण्डम् |
“योयेन पतितेनैषां संसर्ग याति मानवः ।
स तस्यैव व्रतं कुर्य्यात् संसर्गस्य विशुद्धये” – इति ॥ श्राचार्य्यस्त, कलियुगे संसर्गदोषाभावमभिप्रेत्य संसर्गप्रायश्चित्तं नाभ्यधात् । श्रतएब स्मृत्यर्थमारे कलौ वर्ज्यनामनुक्रमणे संसर्गदोषः पापेध्वित्युक्रम् ।
संसर्गदोषस्य पातित्यापादकत्वाभावेऽपि पापमात्रापादकत्वमस्तीत्याह
आसनात् शयनाद्यानात्सम्भाषात् सह भोजनात्॥७८॥ संक्रामन्ति हि पापानि तैलविन्दुरिवाम्भसि ॥ इति ॥
Acharya Shri Kailassagarsuri Gyanmandir
यथा तैलविन्दुरम्भसि प्रचिप्तः सर्व्वत्र व्याप्नोति तथा पतितसंसर्गकृतं पापं संसर्गिणं पुरुषं व्याप्नोति ।
संसर्गदोषव्याजेन पूर्व्वमनुक्तप्रायश्चित्तानां सर्वेषां साधारणानि प्रायश्चित्तान्याह -
चान्द्रायणं यावकश्च तुलापुरुष एवच ॥७९॥ गवाचैवानुगमनं सर्व्वपापप्रणाशनम् । इति ॥
,
४१०
तुलापुरुषः कृच्छ्रविशेषः । तत्त्वरूपमुपरिष्टाद्वक्ष्यामः । यत्र यत्र प्रतिपदोकं प्रायश्चित्तनोपलभ्यते तच सर्व्वत्र पापगौरवलाघवानुसारेण चान्द्रायणादौन्यावृत्तानि चानुष्ठेयानि । ततः सर्व्वणि पापानि नश्यन्तीति सिद्धम् ।
* चान्द्रायणादीनि व्रतानि, इति मु० ।
THE SENT TRANSITION
53
For Private And Personal Use Only