________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहारकाखम् ।
"दावंगौ प्रतिपद्येत विभजवात्मनः पिता"इत्येवमादिकं युगान्तरे विषमविभागप्रतिपादमपरतया स्थापितम् । वार्जितव्यविषयं वा । पैतामहधनविषये तु न कापि विषमविभागः, इति । तथा, अविभकेन पिना पैतामहे द्रव्ये दौयमाने विक्रीयमाणे वा पौचस्य निषेधेऽयधिकारोऽस्तौति गम्यते ।
पैतामहोपात्तेऽपि कचित् पितुरिच्छयैव स्वार्जितवदिभागोभवतीत्याह मनुः,
“पेटकं तु पिताद्रव्यमनवाप्तं यदाप्नुयात् ।
न तत्पुर्भजेन्मार्धमकामः स्वयमर्जितम्" इति । पत्पितामहार्जितं केनाप्यपहतं यदि पितोद्धरति, तदा वार्षि तमिव पुत्रैः मार्द्धमकामतः स्वयं म विभजेत्, इति । एवं च मति, पितामहोपार्जिते न खेच्छयाविभाग इत्युकं भवति । वृहस्पतिरपि,
“पैतामहं हतं पित्रा खात्या यदुपार्जितम् । विद्याशौर्यादिना प्राप्तं तत्र स्वाम्यं पितः सातम्” इति । कात्यायनोऽपि,
"खमत्याऽपहतं द्रव्यं स्वयमाप्तश्च यद्भवेत् ।
एतत्सर्वं पिता पुचैविभागं नैव दाप्यते” इति । यत्परैरपहतं क्रमायातं स्वयत्येवोद्भुतं, यबष्टंक्रमावातं, या विद्याशौर्यादिना स्वयमेवार्जितं, तत्सर्वं पिता विभागं पुत्रैर्न दाप्यइत्यर्थः। विभागोत्तरकालोत्पवस्य भागकल्पनाप्रकारमाह याज्ञवल्क्यः,
* निषेधेऽप्यविरोधोऽस्तीति, इति शा• । + इत्यमेव पाठः सर्वत्र । पितामहोपातेऽपि,-इति भवितुमुचितम् ।
For Private And Personal Use Only